पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः सर्गः चरित्रालयम् ] इति प्रभूच्या भरतोऽतिभारितो, चमार भाषां नतमौलिरोमिति । असा सुपुत्रस्य परा पवित्रता, पितुर्यदाज्ञा न कदापि सत्यते ॥ ७१॥ प्रणम्य मूर्धा भरतः प्र प्रभो-पभूपयत् पञ्चमुखासन महन् । बभौ स तत्राभिनवोदयहिना, प्रभातभावानिव पूर्वपर्वते ।। ७२ ॥ अथोपविष्टः प्रभुसिंह विष्टरे, मृदाऽभिषिक्तो भरतः प्रमोगिरा। अमात्यसेनापतिभूमिपादिभिः, सुरैः सुरतुः सुरशैलगो यथा ।। ७३ ॥ तदाऽऽत्तपत्रं भरतेशितः शिर-यशोभत श्वेतसइसपंचगए । प्रमोः प्रसादः शरदिन्दुसोदरः, सुत्तोपरि रफीतिमियाश्रितः स्फुटस् ७४ समुज्जम्भे भरतस्य पार्थयोचलोमलैश्वामररोमभण्डलैः। जगत्रयीसत्वरतद्गुणायली-यशोलतापलिनबारैरिव ।। ७५ ॥ स शुभ्रवासोभिरदम्रमौक्तिक-विभूषण पितमूर्तिरावभौ। प्रभोर्मुखेन्द्धरपुण्यसागरोद्-गतैस्तर. सफेनविन्दुभिः ॥ ७६ ॥ रराज राजा स नयो जनप्रियः, प्रदीसशूरद्युतिपूरपूरणः । श्तीन राज्ञां निवहोऽस्य निर्ममे, नमस्कियो मङ्गलमण्डलस्यहः ॥७॥ यार्पिकदानम् स बाहुवल्याचपराङ्गजन्मना, विमज्य मेतो "विषयानथार्ययत् । वैदान्यचूडामणिरेष धार्मिक, प्रदानमप्यारमताद्भुतानकम् ।। ७८ ॥ चनीएकः कोऽप्यनीतले तदा, न दानमादातुमना मनागपि । श्रियो विशेषः प्रभुशेपयाऽनया, ममेत्युपादत्त जनोऽल्पमात्रकम् ॥७९॥ पाऽस्तु मा कामगवी-शुरद्वग-घुसन्मणीनां बहुदानदर्शनात् । इत्तीय विधत्रितपैकशर्मदः, स दानमिच्छाग्रतिमानमातनोत् ।। ८० ।। यदीहते तल्लमते जनोऽसिला, समेतु गृहातु मनःसमीहितम् । अपुष्यदायोपणमुच्चकैचतुः-पथमतोल्यादिपदेधिति प्रभुः ॥ ८१ ॥ चिरनेष्टानि गतप्रभूण्यपि, अलीनचिहान्यपि शैलगान्यपि । १- भूपयोत्यगतसुखा २ सिहासनम् । ३ क-परम् । १पमप्रभु । ६ शान। ७ दातृशेसर । ८ क- रेज'। ९ मतो इन्दुभेचनि- यमिन् । १० याचका । ११-'प्रणयानि १ क-टूरण।