पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- द्वारा: सर्गः परित्राहयम् । २३९ पराऽपवत् प्रौढनिवम्बडम्बरा, पराऽजना चे त्वरितांहिसञ्चरा ॥११६ ॥ एस परीत्सुक्यपरा व्यतिक्रमा--दुपर्यधोवस्त्रधराऽभवद् यदि । रसायनं हास्यरसस्य सा तथा-ऽप्यदशि केन प्रमुलीनचक्षुषा ? ॥११॥ त्रिविश्वसर्वस्वमिवेक्षित प्र, स्वकीयसर्वस्वनिरादरा परा । विहाय शून्यं गृहमुत्सुकाजामतवदा न कोऽप्यन्यधनस्पृहः पैर ११८ सनातनाऽऽस्ते रसनासुधाशने, विभुः क लभ्यो नयनामृतं पुनः । अतो भुक्तऽप्यपरा प्रतत्त्वरे, प्रभु प्रकृताचमना निरीक्षितुम् ।। ११९ ॥ तदेतरस्या रभसेन विस्मृते-तिकवाडकमतताननम् । जगत्पतेदर्दीक्षणधीक्षणक्रिया-रसप्रसताऽऽगतपुष्पदन्तयत् ।। १२०॥ विनिर्मितेपन्सुगनाभिपनाक, मुखं परस्यास्त्वरितारतेषभौ । जिनाननेवासुकतेन सङ्कुचन-कलङ्कपको नु कुरङ्गलाञ्चनः ॥ १२१ ।। मुख परस्साः पदयघकद्रवे, रमा विलिप्त पुरणप्रमाद् बौ। शशी समित्रसारविद्धि , निरीक्ष्य रोगादिव रक्ततां गतः ॥ १२२।। रयात परस्सा लथफेशबन्धन-क्षरत्नापूनस्युतमालपतधाद । मुमोच तूणादिव वाणधोरणी, धनुस्तथा पुष्पशरः पुरः प्रभोः ॥ १२३ ।। जगत्प्रदीपस्थ पुरः प्रदीपका, भवेयुरुत्तारणकं जगद्विभोः । अतः पराः सप्तशिखाविभूषित, प्रतेनुरारात्रिकमुग्नभक्तयः ।। १२४ ॥ त्रिलोकनाथस्य विलोकनेऽञ्चला-नचालयंचामरवच्च काथन । किलाख पृथ्वीरशुभारचारणात, क्रमस्पृशो 'योजनकर्म कर्मठाः ॥१२५|| चकासिरे काभिरपि प्रकाशिता, पुरः प्रभोरक्षतपात्रपतयः । सम समेता इन सेवितुं निर्धा, यशोजिता दीपनदीपतीन्दवः ॥ १२६ ।। निरन्तरं शान्तरसातिपूरिने, जिनघरे "क्षेत्रपरेन काश्चन ! प्रचिक्षिपुलाजतति कलायति किलोमलां मगठवीजगण्टलीम् ।। १२७॥ नभोज्यसन्ध्यापनरागनागरी-समुच्छलन्युन्छनमण्डलच्छलान् । जिनाधिनाथे जनचित्तभक्तिजा-ऽनुरागवीचीतत्तयलदरेच्छ्रिताः।।१२८॥ १ क-वायरिताहिक २-नि। ३ क-पुनः' ! शशिवत् । ७ बरसम्बन्धित रय-गये । १ क-पीतम। . १० पार्यपक्षः। ११ उत्तमोथे। १२ मनोशोत्तरकालाम । . ४ मुमुन् ।