पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वादशः सर्गः १२ सदैव सेग्यो भवता विभुर्घतो, गते त्वयि त्यक्ष्यति मामिति थियः। गिरेव गन्तुं समयेऽभ्यगाद् यतो, न यौवनं श्रीवृषभः स योऽवतात् ||१|| यसन्तोत्सबखेलनम् अथ प्रभाँ पालयति प्रजाः क्रमान् । खैकाललब्धप्रसवो मधूत्सवः। प्रवर्तते स सरसैनिकबज--ध्वजप्रैभाऽऽहममबरीभरः ॥२॥ निवद्धवासावधिमे दक्षिणां, निपेच्या सर्पन रनिरुत्तर दिशम् । कुत्ररसक्तां परिभाव्य तां पुरस, धेच ती परितापमाप सः ।। ३ ।। यदाश्रये शैयमिमा जहरसि मां, यदन्तिके तापचयः प्रयासि साम् । मैतिन तेऽस्तीति विभापितुं रवि, न्ययुत घरम्या मलयानिलं किल ॥५॥ विमोगिनीमाणविनिर्गमानका, अकोपिनीकोपविलोपलग्नकः । प्रियान्विताकर्णपथाऽमृतम्लयः, क नाम नाकर्ण्यत कोकिलारयः ॥५॥ दिशः समग्राः सहकारमज्जरी-रक्षोभिरापिञ्जरिता विरेजिरे। जगजिगरपोधिपमेषुभूपतेः, प्रतापभानुप्रभमोम्भिती इथ ॥ ६ ॥ चिराद् वसन्ते समुपेयुपि प्रिये, मनोहरालापकरेऽलिकूजितः । निरन्तरोप्लासिपलाशमण्डलं, दधौं कुसुम्भाशुकवद् बनस्थली ॥ ७॥ चिरादुपेतो मधुर्पयत प्रियः, कृतसिताम्यः सितपुप्पपतिभिः । प्रफुल्लक डल्लिकदम्मकच्छलाद्, घनस्थलीभ्यः किल कुङ्कुमावलीम् || नवाचनम्पककोरावलिः, प्रसनषापोन जगजिगीषुणा । भटेन दिव्यास्नघटेच सञ्जिता, वनाधिदेवी युतिपुञ्जपिञ्जरा ॥ ९ ॥ "द्विरेफनादैन न नेति वादिनी, धुतप्रकम्पा मलयानिला शनैः। समालिलिङ्ग श्रितपुप्पसम्पदं, युवेव मुग्धा नवमाधवीलताम् ॥१०॥ १ यौवन प्रति श्रीरिति वदति । २१६२रामपर्यन्तानि पद्यानि गुम्फित्तानि यशस्थ 'वृत्चे। ४ ज-जामन-1 ५ क-प्रामानुग, ६कमेतदक्षिणा' । ७ क-ययः । 2फ-नितिन ९ दक्षिणाऽशानिलमुखेन सूर्य प्रति मापयते । १० मदनरासस । ११ पूरिताः । १२ क-भिजिते । १२ समिति १४ क-कोरवावलि । १५ झ्याननगर । 97