पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ श्रीपमानन्दमझाकाव्यम् [मोजिनेन्- कि पा मुक्तिपुरा न यम वृषभस्वामी समाराध्यते मयत्वं प्रभुरव्ययं भवतु नः सर्वैस्तदेतीहितम् ॥ ८५॥ श्रेयःश्रेणीराजिराज्याभिषेकात्, प्राज्यं राज्यं पालयन नाभिजन्मा। कष्टालेपः पूर्वलक्षत्रिपष्टिं, सोऽतिकान्तः शक्रपक्रार्चिताहिः ।। ८६॥ कृत्या-ऽमृत्यविवेकवेदनवशाद् विश्वस्य जीवायितं येनाशेपमनासमीहितकृते सत्पुण्यराशीयिवम् । चित्तध्येयजगत्रयोत्तरगुणग्रामाद् रहस्यायितं कस्तख प्रतिवीरतां कलयतु थीमयुगादिप्रभोः १ ॥ ८७ ॥ इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते श्रीपद्यानन्दापर नानि श्रीजिनेन्द्रचरिते महाकाव्ये वीरा श्रीआदिनाथचरिते ऋतुपट्प्रभुविलासो नाम एकादशः सर्गः समाप्तः ॥ ११॥ तन्वानः परमां श्रियं सुमनसा भावन्महो मासयन् खर्णश्रेणिभृतां सूजन वसुमती सोमश्रियं स्तोमयन् । मार्ग तापकथाऽपहं प्रकटयन् पुष्णस्तपःसम्पदं पायाद् चो धृपभप्रभुः परिवहन सर्यर्तुसमक्षताम् ॥ १॥ एक एव अघि सब स पनः, सेत्कलाभिरसिलाभिरलाभि | अम्बरं तरणितारकराजा-इम्बरं तरति यन्मतिवाड़ी ॥२॥" अन्धा ॥ १४१ ।। १ख-रप्यय 1 २ शालविक्रीवितम् । ३. स-लक्षः'। ४ चतुरशीतेर्लक्षाणां चतु- रशील्या लोर्गणनाइ या सख्या जायते सा पूर्वेत्युच्यते । ५ शालिनी। ६साल। ७ शाल। ८ फा-पम । ९फ-सोल्कला० । १० फ-'अन्तर'। ११ सूर्यतारका- चन्द्राटोपम् । १२ रघोसता ।