पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशः सर्गः चरित्राहवम् । २२७ आषाझिरेतैरपि यन्न जने, धान्येषु मूर्तेग्वपि रोगयोगः । ७७ ॥ उच्चै विशालगृहगर्भकृत्वाधिवासः शीते यथा स्फुरति शीतलता पदार्थैः । ग्रीष्मे यथा तपति भाखति नसभाको मेघे यथा सलिलमुज्झति मेघवातः ॥ ७८॥ तद्वन् विलोकशुभपल्लवनखभाचे राज्यं प्रपालयति चत्र युगादिनाथे । संवत्सरर्तुतिभिन्नहयोगमुख्यैः सः शुभत्वमशुभैरपि शश्वदूहे ॥ ७९ ॥ -युग्मम् अभिन्नभोक्त्रा भृशमोतुना च, शुना च मु(स)केतिथिसंविभाग एकत्र काकटकेन साक-माकण्ठमाहारमिहाजहार ॥ ८ ॥ जानाम्यनन्योन्यभुजोऽम्बुजीवा, जलेऽप्यमान्तः पविना स्थलेषु । बताप तापेन न तापनस्सं-स्तरकालपृष्ट्वा तु युयोज 'हस्या ।। ८१ ॥ अभुज्यमानो जननीभिरुचै-रभूव प्रभूतः खलु भोगियर्गः । मुक्त्वा समुद्ग्रासरसं असक्त सदै लाने पचनस पाने ।। २ ।।" क्षेत्रेबमच्यास्तथा समभवनेपा यथा न क्षय- श्वेत् खादन्ति शुकादयस्तदिति ते प्रीणन्ति पुण्यानि नः । इत्यहन्त तदागम कुपिकृतः किन्वागता नैव ते विपश्चोअपि न जज्ञिरे खलु तदा ये स्थुर्जनद्रोहिणः ॥ ८३॥" कारुण्यकमहार्णवस्य विशदे, राज्ये युगादिप्रभो- दुग्धाम्भोरिजलघुवं जलधरा धात्री समग्रीणयन् । यत्तनातनुपादिभिः सुमधुरैराखादितः श्वापदा जस्तृप्तिपरा न ते सगगणं निर्मुक्तमांसाशनाः ॥ ८॥ किं खर्गेण सदादुमाऽश्मपशुतो यथार्थलाभस्पृहा किं या भोगिपुरेण यत्र सततं चाताशनः स्थीयते ।। १आपललितपयन।। २ उपजाति ३ वसन्ततिलका । नश्व०५वसन्त०। ६ सय मक्षके। ७ का-'पुटकेन। पजातिः। एस-ताएनस्तान काठ..। १० क-हष्ट-मा'। ११ उपजातिः। १२ क-'शुमदमागरसं'। १३ भोगिवर्गः। १३ उपजातिः । १५ वामडत । १६ क-कि बा मता' । १७-१८ शालविक्रीधितम् ।