पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ श्रीपद्मानन्दमहाकाध्यम् [ श्रीजिनेन्द्र- अहह जुल्लिगृहेषु वधूकर-प्रथितमसमहावसना अपि । गुरुतरामपि जाग्रति यामिनी, इंतसुजोऽपि हिमैः स दे॒ता इव ॥६७ ।। हिमलयान्मदनोऽपि सन्तिका-मकृत समनि पमहशो हृदि । अपरथा कथमूममनोरम, प्रियसुखाय तदीयऋचद्वयम् ॥ ६८ ॥ निखिलशाखिदलानि निपातयन् , किशलबन्नघटकृताः कुपीः । नरवरस पस्यसमीरणः, समतनोदतिं च रति तथा ॥ १९॥ "हिमदग्धपुप्पजनिहेतुबनी-तरुवल्लिपद्धतिर्मतुः शिशिरः । फुसुमाकरस्य ऋतुभ रथा-गमन विभाव्य चकितश्चलितः ॥ ७० ॥ एवं क्रमेणैव पुनर्भयन्तो-नात्मव्यवस्थामृतयो व्यतीयुः । विश्वस्थितिस्थापक एव नाथे, करोति को चा प्रतिकूलकेलिम् ? १७१॥" जनस्तनोवेवमिति प्रभुः स, सर्व सौख्याभिनयं वभार । विश्वप्रकाशाय न किं विवस्वान् , नित्यं नमोऽन्तर्भमपं विभर्ति ? ॥७२॥ सर्वेऽपि सेवामृतवो विधातुं, दधुः समीहां युगपैद्धि नेतुः । नेतुर्न पुष्पाणि फलान्यकाले, कल्याणदानीति तथैव तस्थुः ।। ७३ ।।" फूरग्रहास्ते न विभोः अमाचात् , दूरस्वभाव विमराम्बभूवुः । दर्घकाणां हि बलाहकाना-मैवग्रहं नैव कदापि तेनुः ॥ ७४ ॥" खामिप्रतापतपनस्तपति त्रिलोक्यां तापं तनोति न तथेति विभाव्य तस । भद्रं स्वभावमिव भानुरतीच तीचा ग्रीष्मेऽपि नाधित कसन् रतये प्रजानाम् ।। ७५॥" जो जिनाधिपतिकीर्तिसुधानिबद्ध-सम्बन्धबन्धुरमरोऽशुभ सुधांशो। सिक्ता ततो वसुमती खछ तेन तेन, शश्वद्यभूव तणापुष्पफलाभिरामा७६ तदा जिनेन्दो यमङ्गसमात्, क्रौर्य वयो रसमोरणानाम् । रममयः पिहिता जागतीति मालिकार्थः। २५-द्रुता । ३ स-'गया'। 'सुगडी' इति मापायाम् । ५ फाल्गुनिको यायुः। ६स-तदा' । ७ हिमेन वाधा तरवाशीनां भेणिर्मेन । ९ प्रमिताक्षरा । १०-११ उपजातितः । १२ क-पद वि- मैतु'। १३ उपजातिः । १९ सा-यवार्युका १५ प्रतिवन्धम् । १६ उपजा- तिः। १७ प्रतापसूर्यख। १८ फ-रितीच' । १९ यसन्ततिलका । २० क-तरो'। २१ वसन्त । " ८चसन्तली