पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिवाश्यम् ] एकादशः सर्गः २२५ पदमकारितमा हिमनुन्नया, हिमरुचैः कमलस च सम्पदा ।। ५५ ।। किल सहस्वयस्यसमागम-नितमदेन हिमेन देता दिवा । दिनमणेघृणयो घुसपच्छला-चलशो निचितोमकुची श्रिताः ॥१६॥ विरहिहद्दीप्तमनोभव-ज्यलनसम्भवधूमसमानताम् । दिदि चलाः प्रबलाऽनिललोलन-रकलयन फेलिनीवनरेणवः ।। ५७ ॥ हिमभरसरणीयदशर विशव-कमलिनीविरहाकुलितो भयन् । मधुकर शिल पाण्डरतां दधौ, घपलेरोघरजोभरधूसरः ।। ५८ ।। गलिसरागभरोऽपि विश्र्मया, घुसणकलकविलिमतनुः कृतः। कलितराग इवेति मुदा ध्रुरं, भृशमवद्धि सहस्थतमिसया ।। ५९ ॥ मुकुत्तमर्दिवसोऽतिकशा कृतो, गुरुतरा रजनीति समोजनिः । कथमिति स्थितिरस्तु पुरः प्रभो-रिति धिवेब पपी शरदत्ययः ।। ६० ।। शिशिरवर्णनम् अनिललोललवारजोभर-उछलसुकोमलकेशलबाश्चितः । शिथिलपद्मपदः शिशिरः शिशु-नवसमुद्वक़ुन्दरदोऽभवत् ॥ ६१ ॥ मवयवाकुरकण्टफसम्मिलत्-तुहिनशीकरधर्मपय कणा । शिशिरसङ्गमवाप्य वसुन्धर, विशुदकुन्दसुम: सितमातनोत् ।। ६२ ।। निणि खल घुमणिः णिचिटपे, प्रजाति तचिरसङ्गवशादिय । उदकमन्धुषु वरपगुणं हिमे-भवत शैत्यांमहापरथा तपे ॥ ६ ॥ हिमभयादुपसि स्फुटमात्मना-क्षुदनलो पपुरन्तरदीग्यत । अनि तानिधूमससी ससे, तनुमतामिति प्राप्पततिस्वता ॥ ६४॥ हिमगुणैरजयजगदप्यदा, समय एष कुचौ न तु योपिताम् । इति तपोलनुमानिब कुङम-स्तत्रफमूर्तिरदीपि महाशिखी ॥६५॥ शिखिधिया कपिभिनवकृष्णला-समुदयोऽनुपदं परिपूजितः। रमहीभिरपि स्फुटकुङ्कुम-सबकवत् कलितस्तुहिनागमे ॥६६॥ १ क-सम्पदाम् । २ पोपमालमित्र । ३परितापिता । किरणा । ५ पिया ६क-चन्'। ७ वृक्षविशेष । ८ नीरागोऽपि सराग तो विलेपनच्छलादिति तात्पर्यम् । ९ 'मोगरा' इति मापायाम् । १० पाताले। ११ ससारे। १२ पापा । १३ क- महाशिखी' । १४ चा-'सगद०। १५-चन। चन प. शा २९