पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 २३० श्रीपद्मानन्दमहाकाव्यम् [श्रीजिनेन्द्र- कदम्ब-जम्मू-बकुलेषु पाटला-मधूक-मल्ली लवलीसुमादिषु । खाणसहयामिर कर्तुमीरिता, प्रेसनमाणेन पडहिरनमत् ॥ ११ ॥ भूतावतारेऽधिवसुन्धर मधी, वैरा-ध्यराणामपि वृक्षयीरुधाम् । समुन्द्रयं श्रीः श्रयति स सर्वथा, यथा प्रजानां धूपमजे प्रभो ॥१२॥ प्रमूर्वसन्तोत्सवखेलनोत्सुकी-भवत्परीवारपरोपरोधतः । हरिः सुराराममिवागमन्मनो-ऽभिराममाराभमकामघामहृत् ।। १३ ।। विचित्रपुष्पाभरपोर्विभूपितो, निविश्य तत्रास्थित पुष्पवेश्मनि । मनोजनानाफलमण्डलगदः, किल त्रिलोक्याः सुकवडमो महान् ॥१५॥ प्रियाऽवसाने धृतमानमानसाः, शरैरिमैः पुष्पशरः शृणाति" नः । किलेति कोपाद कासुमानि कक्षण-कमनुतोलीन्यवचिकपुरङ्गनाः ॥१५॥ प्रफुल्लमहयाः कुसुमानि चिन्यती, तद्गतेन भ्रमरेण तद्धमा । सितेन सान्द्रेश्वरपल्लवे परा, चिरं चुचुम्बे वृतपाणिपल्लवा ।। १६ ।। विचिन्वती काचन चम्पकान् यतः, पहिभिः माहरिकरिवोद्यतैः। श्रितोसराश्वसितोनिसौरभा, प्रकम्पमापद् विधुरीकृता (?)ता॥१७ विलोलनेत्राभिरशोकबल्लयः, समन्ततो झुण्टितपुष्पसम्पदः । समृज्झिता श्यामचलालिमिः पुनः, स्थितं स्वशाखाभवरक्तपल्यः ॥१८॥ परेषु पुष्पावचयप्रचारिपु, प्रतानिनीचचरौ यथूबरौ । चिरेण लब्धायसरी परौ मिथः, स्थिती नियालापकुतूहलादिभिः ॥१९॥ इमानि पुष्पाणि घराणि कस्यचि-न गोचरगीह समेहि तेऽर्पये। प्रलोम्य मुग्धामिति यल्लमोऽजयद, रहस्तदालिङ्गनमङ्गलोत्सुकः ।। २० ॥ प्रियेण दातं कसुमानि सन्जितः, करो ग्रहीतुं प्रिययाध्य रोपितः। तथास्थितौ चेतयतः म तौ न तो, मिथो मिललोचनलीनचेतनौ ॥२१॥ युर्श नयाँ कोससकन्दुकादिभिः, समर्पितः खेलनकैः स्यसम्मुसीम् । स्वयं प्रसूनाहतिकृतकौतुका, इदं समालिब लत्तामरोपयत् ।। २२ ।। १ 'महुदो' इति मापापाम् । २ कामैन । ३ फ-'चराचरागा'। ४ क-वजाभी' । ५ अत्यन्तामहे । ६ नन्दन'बनम् । ७न कामधामहदय यस स. ८ आरामे । ९ हन्ति । १०य-गृणोति' । ११ गतामणि। १२ ग्रामोति स्म । १३ अन्य- जनेषु। १४ यही। १५ प-नेगलो। १७ क-कासमन-