पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरिनाइयम् ] एफादशः सर्गः विकसदाप्रमहीसहमअरि-प्रकारमंडरिताः ककुभो चभुः । किल मधुप्रियकेलिमहोत्सवे, कलितकुङ्कुथपङ्कविलेपनाः ॥ ११ ॥ कललसत्कमलक्रमगा लसत्-तिलकमा कलकण्ठमनोज्ञया । सविसदिनसारमहःस्पृशा, जनमनोपहतं सुरमिश्रिया ॥१२॥ युवतिदोलनधर्मजलं हरन , नितलतास्खलित कुसुमतः । उपयनरन्तरचारसरत्यर्ण, परिचचार विभुं 'मलया'ऽनिलः ॥ १३ ॥ तपननामभयादुडुमण्डली, शिशिरपलिकदम्बकालिनीम् । सिवत्रिकखरपुप्पभरच्छला-दिव दिवो वनभूमिमकातरत् ।। १५ ।। अभिगतस्तनुकान्तिमलिम्लुच-तरुचिरस्थापि चम्पकसशयः । कलितमन्त्र वालिकुलैचिर-दवचिनः सुदृशा फरकेलिभिः ।। १५ ॥ ऋतुपतिस्तमवेक्ष्य धूपध्वज, सह जनः मुमहोत्सरखेलिनम् । किल नन तरोः शिखरैयतः, पतितपुप्पमुदश्रुपयाकाणः ॥ १६ ॥ अथ तपस्सन्तोः प्रभुसेवना- यसरमामधेत्य मधुर्थयाँ । दधुरमुष्य ततो विरहादिक, व्रतवोऽपि विपाकविषाणदताम् ।। १७ ।। भीष्मवर्णनम् पथिकवत तपनोऽपि सुँचौ कर-रथैयदन्धुजलं किल शीतलम् । भृशमैसेचनकं गगनद्रुमे, विरतनुः प्रहरद्वयतापवान् ॥ १८ ॥ जलमही भुवनेपि विशोपितं, सम जलानि विशोषय चेत् क्षमः । इति विशेषविकाशिजलोऽन्तुषि-यंपददमिव अवलद्युतिम् ॥ १९ ॥ समुदियाय धृतोर्वमहः प्रति-ग्रह इवैष सरद्युतिरुहूतः । इति जगन्ति निवान्तगतापयत् , तदधितोयधितोयमबद्धत ।। २० ॥ द्रुतमुपेत्य रूपा सररोचिपा, स्फुटमपेपि तमी गतशेपका । विथति तेन तदीयलवा बभुः, पवनलोलशिरीपरजाकमरः ॥ २१ ॥ + १ "निवृहः फोटर वा मा परिमारः स्त्रियां" इत्यमरकोशे (1० ३३८)। २स-पीजरिता ३ पिता, पझे सूर्य । ४ क-'मद्दस्पृशा। ५क-हति' ६क-तार'। ७क-शाकिनी। पीससा ९क-गम'। १० ग्रीष्ये। ११ पाटलपिषत् । १२ रम्यम् । १३ वयागिमहः । १४ पर