पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२२ श्रीपद्मानन्दमहाकाव्यम [भी जिनेन्द्र- 'विचकिलप्रसवे मधुभाण्डके, फिल समुद्घटिते मधुपोत्कराः । मधुसखस्य समेत्य चम्भटा, कलकलं मधुपानकृते व्यधुः ॥ २२ ॥ अशुभदद्भुतपाटलपाटला-पटलमारवशालिमधुनतम् । वनमहीपु गृहीतरटत्तमो-भटपटं में रविच्छविमण्डलम् ।। २३ ।। वरणिना फिरणैरनलोपम-रविरलै करिणः परितापिताः । तदनुवृत्तिपराणि सरोरुहा-ण्यदलयन् सरसि प्रसरत्क्रुधः ॥ २४ ॥ मलय'जन्मपिलेपनमल्लिका-फुसुममाल्यसितांनुकसंश्रयम् । वृतमिवात्मयशःप्रसरैर्जगत्-पतिमवेक्ष्य तपत्राद् द्रुतम् ॥ २५ ॥ घर्षावर्णनम् घनतरं तरलां धनमालिकां, रसभृतां परितः प्रसरान्विताम् । अपससार निरीक्ष्य शुचिः खर्य, मलिनवामभिशय किलात्मनः ॥२६॥ म यदबादि बलाहकवाहनः, पविकरः कविभिर्वितयं न तन् । यदिह वारिधरेऽस्य धनुःपवी, यलसतां सततं विततद्युती ॥ २७ ॥ अंजनि तुझ्तरङ्गपरम्परा-वलिनिलमपयोजविलोचनः । समुदयः सरसां नवचारिद-च्युतपयोभरपीवरचैभवः ।। २८ ।। छुटजकोटिभिरुद्गतमुत्फटै-रिति वटाऽलकिन्नरभापितः। बहुरिपूद्यतनीमभयाद् भुवं, सपदि सङ्कुचितं जलराशिभिः ।। २९ ।। श्वसितधूममलिच्छलतः क्षणात् , कमलिनी परिमुच्य जलेबुडन् । विशदहसवियोगभरातुरा, समुदितेऽद्भुतनादिनि शरिदे ॥ ३०॥ धनवियनया घनदन्तिनां, 'निपतिता'ऽतिगुरोर्गगनगुमात् । विमलतारकपुप्पसतिः क्षिती, सलिलसाडनयुद्भुदकैतरात् ।। ३१ ।। उपरि पारिभृतां व्यलसद् भृशं सुरकरी स्फुरदूर्जितगर्जितः । इति तदीयचलथुतिदर्पण-द्युतिकलां वितताम तडिल्लवा ॥ ३२ ।। १ मलिका (पुष्पविशेष) ३ 'गुलाबी वर्ण' इति मापायाम् ।

४ क-'तु'। ५ सूर्यानुष्पत्तिपराणि । ६ ख-'गान्मुदम् । ७ मेघवाहनः । ८ बज्रपाणिः-

९इन्द्रस्य । १० क-विलसतां'। ११ बैभवाद् विलोचने विलप्यते इति तात्पर्यम् । १२ वृक्षविशेषः, पक्षे अगस्त्यमुनिः । १२ क-तदाचली १४ समुदत- पर्वतकिन्नर । १५क-नागमयाई'। १६ ऐरावणहस्तिनः प्रचलितकर्ण। २कामस । इन्द्रः।