पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकादशः सर्गः ११ मदभिधं ग्रंपमेप पुपोप यद् , यमिति लक्ष्ममिपेण धूपोऽश्रयत् । भुवनभारधरत्वमिहाप्यभूव , किल यतो वृषभोऽस्तु सधः श्रिये ॥१॥ प्रगुणपडणराजनयाश्रयं, दृढपैडान्तरवैरिविमर्दनम् । त्रिजगतामृतवः पडपि प्रभु, तमुपभं क्रममाप्य सिपेविरे ॥२॥ घसन्ववर्णनम् पचननन्तियद्धिबनोडलिनी-रणितगीतभरः सुरभिः प्रभुम् । युवतिदोलनसकणकङ्कण-प्रचयवाद्यलयः समसेवत ॥ ३ ॥ कलितकूजितभृगकुलाकुल-प्रचितचम्पर्ककोरफकैतवान् । कनककिङ्किणिका इव निर्ममे, वनभुवो रैसनाविधये मधुः ॥ ४ ॥ रणरणन्मणिनूपुरमंहिणा, अमदया प्रहतः शठकान्तयत् । भृशमशोकतरुर्हसितः सुमैः, पुलकितो छलितालिकुलैरपि ॥ ५॥ विरहिणीजनजीवितकर्पणा-दरुणतां गमिता रुधिरैरिच । रतिपत्तेः सितकिंशुकपत्रयः, प्रकटमटिका इव रेजिरे ॥६॥ मदनमादयशंवदकामिनी-समदकान्तमनोरतये मधुः । बहुलपल्लववल्लियनालय-व्यंधित देशनिशा दिवसेप्वाप ॥ ७ ॥ कुसुममण्डलधर्मजलावा, चिललितालिकदम्बककण्टकाः । कलितकम्पलया 'मलया'ऽनिल-लघुलता मधुकान्तरुचोऽभवन् ॥ ८॥ सितशा सितकृष्णरुचोऽर्पिता:, किल कटाक्षघटास्तिलकद्रुमः। अधिशिस श्रितवान् सरसो भुपं, कुसुमसङ्गतभृगततिच्छलात् ।। ९॥ किल विलोलशो बदनाम्बुज-श्रयणतोऽधिकवाससुराश्रयात् । बहुलसौरभपुष्पभरो भृशं, "धुर्तशिरैमथुपैर्वकुलः पपे ॥ १० ॥ १पुण्यम् । २ बलीवर्दः। ३६९तमपर्यन्तानि पधानि दुतविलम्पितच्छन्दसि वर्तन्ते । ३ काम-क्रोध-लोभ-कोह-मद-गत्सरेति । ५ बसन्त महतु.। ६ कलिकानिपाए। ७कटि- मेखला! ८ पुष्पैः। ९क-पतवकिशुक०'। १० आकडा' इति भापायाम् । ११ पसन्तः। १२ अमावास्साया रात्रि । १३ रन-धुतशिरोमधु,'1 १४ अकारान्तोऽपि शिर शन्दो पर्तते, उक्तं च कल्पद्रुको सूतीथे काण्डे (पृ.३४)- "उत्तमाई शिरासी, कशिरं गस्तकोऽप्रियाम् । मूर्दा पुंसि च गुण्डोनी, मखिकोऽपि कमव्ययम् ॥ १३२॥"