पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, चरित्रायम् ] दशमः सः चेतः सौर्द्रतरं वचः सुमधुरं दृष्टिः प्रसन्नोज्वला शक्तिः शान्तिफला श्रुतं गसमदं श्रीदीनदैन्यापहा । रूपं शीलयुतं मतिः श्रितनया स्वामित्वमुत्सेकता- निर्मुक्तं प्रकटान्यहो नव सुधातुण्डायमूनि प्रभो ॥ १२६ ॥ युगादिजिनसेवनः प्रथितपुण्यपण्योन्मुदा- स्तदाऽन्तररिपुच्छिदे कलितविक्रमोपत्रमाः। मुदाऽप्यतिथिभोम्यया सुभगतापदं सम्पदा सदा भुवि नरा व्यधुत्रिविधवीरकोटीरताम् ॥ १२७ ।। ॥ इति श्रीमद्वापटगच्छीयपूज्यश्रीजिनदत्तसूरियरगेन्दीवरचनरीकशिष्य- पण्डिवश्रीमदमरचन्द्रविरचिते श्रीपद्मागन्दापरनानि श्रीजिनेन्द्र- चरिते महाकाच्ये वीराने श्रीआदिनाथचरिते भगवद्राज्याभि- पेक-विनीतास्थापन-जगद्व्यवाधाप्रकाशन-सौराज्य- वर्णनो पशमः सर्गः ॥१०॥ श्रीनाभेयः प्रभुरवतु वो गाढसर्वाङ्गबन्धा यं राज्यश्लीः सुभगमभजन किन्तु यस्य प्रभोर्न । तद्भागोऽन्तःकरणमविशद् दुष्टचेप्टेच शिष्ट वादिस्यन्दस्वटमिय विपं भोगिचूलामणीवत् ॥ १॥" श्रीपनमन्त्रीश्वरकीर्तिवल्ली, समारोहाम्बरमण्डपानम् | तद्देववेश्माचलत्सताका-ऽश्चलच्छलात् पल्लविनी अभूव ।।२।। ग्रस्थानं ॥ १९॥ १क-साम्प्रतरं । २ शाल। ३ क-मदा- स्पताम् । ५ पृथ्वी। ६ क-'नीवीराके आदि। धर्मवीर-दौर्षपीर-दानवीरग- ७सन्दाकान्त उपजातिः।