पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ श्रीपमानन्दमहाकाव्यम् [श्रीजिनेन्द्र- राज्ये प्रभोः सचारितोदयाना-मविश्रुता-STररुजां प्रजानाम् । अमीलयद् बन्धुसुखोक्तिभाजा, निद्रेय मृत्युनयनानि काले ॥ ११७ ॥ क मानवानामधुना विरोधः, सोऽगात् तिरश्चामपि तत् स किं नी । एवं विमृश्यैनमपास वाक्थी-देच्या प्रपन्ने प्रैतिसम वासम् ॥ ११८॥" शक्तिभुवं दीव्यति देवताना-मसख्यरूपीकरणप्रवीणा । यदेककाले प्रतिसम वाक्श्री-देव्यौ मिलित्वेन विलसतुस्ते ।। ११९ ।।" राज्ये प्रभोः श्रीश्च सरस्वती च, क्षण विभिन्ने भवतः स नैव । पश्चाद् विरोधस्तु कुतोऽप हेतो-रभूव तयो र विद्युध्यते तत् ॥ १२०॥ सुखैऽभवद् देशजुषां जनानां, विभुस्तयोक्त्या सफलैब पाणी । तेषां पुनर्वेश्मनि निष्फलैच, लक्ष्मीरभावेन बनीपकस ॥ १२१ ॥ कटोरत्वं क्रान्तररिपुनिझारे कृपणतां स्वमर्यादात्यागे जगदगुणवादे विकलताम् । अकृत्ये भीरुत्वं प्रगुणयति यसिन् गुणतया विधुत्तास्ते दोपा गुरुरहह सत्सङ्गमहिमा ॥ १२२ ॥ बेनादायि महामलत्वमनिलाद' व्योमो महा विधी- माधुर्य घरपूत्तताऽम्बरमणेर्गम्भीरताऽम्भापतेः । औनवं कनकाचलाद फिल तदेकत्रास्थिति शून्यतां हत्कार्य परितापमानिनदं दूरे पदं ते दधुः ॥ १२३ ॥" क्षारो पारिनिधिः कलङ्गकलपश्चन्द्रो रविस्तीवस्य जोमूतश्चपलाशयोजपिटलादृश्यः सुवर्णाचलः । शून्यं व्योम सुघर द्विजिमिधुर स्वर्धामधेनुः पशुः काष्ठं कल्पतरुपत सुरमणिस्तन् केन साम्यं प्रभोः ।। १२४॥" स्थैर्य धर्मविनिर्मिती मधुरतां वाक्ये हदि स्वच्छता प्राकाइयं सुकृतोपदेशकरण शैत्यं सुहत्तीणने । इत्यारोप्य यथोचित गुणचयान् शैला ऽमृत-स्वनेरी)दी- पण्डाधिः-शशिनः स्वमाश्रितवतश्चके कृतार्थान् प्रभुः ॥ १२५ ॥" १ उपजाधिः। २ बिरोधम् । एक-इति सहिरासग ४-७ उपजावि ८ शिवरिणी। ९ सूर्यस्य । १० सागरण। ११-१३ शार्दूलविक्रीदितम् ।