पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमः सर्गः चरित्रायम् ] सर्वेऽपि जीवाः किमु पुण्यपूर्णा ?, न न प्रमोरेब स हि प्रभाषः। तदा विभी शासति तत्र यत् ते, सदा सुखैकार्णरमन्त्रभूवन् ॥ १०८ ॥ निम्शेपमानचसुखोपनिपन्निपिक्तं राज्य विविक्तमभवद् वृषभनभौ यत् । पश्चात् पुरो न तदभूदवसर्पिणीवात् पश्चात् क च क विभुरेप पुरा बभूव ॥ १०९॥ वर्ण्यन्ते कविमिर्चिनाऽप्युपकृति पीयूपकुण्डान्यहो तानि श्वश्रतले वृतान्यहिकुलैहालाहलव्याकुलैः। पीत्वाऽसाखमृतोत्करं सुरभयः क्षीरामृत वय- न्त्येतद् विश्वमितीव हास्समसृजन फेनैः सरस्वसदा ॥ ११ ॥ अती भवादेष विभुः कलभ्यः, सदैव दु:सेव्यविडम्बना नः । इतीव सबैत्रिपपैरतीच, देवाधिदेवः रा निषेव्यते स ॥ १११ ॥ राज्ये थीबृपभप्रभोः सुसमये निलं निवाराशया ताम्यन्ति स सुराः सुरालयसदावासप्रदेः कर्मभिः । बद्धाः किं नु सजन्तु सिद्धनगरीः सिद्धास्तु ते निश्चित ज्ञानेनात्र पुनः पुनः पुनरिति क्रीडा वितेनुस्तदा ॥ ११२॥ श्वथून वया न पिता तनूजात्, पतिर्न पन्या न विशुः पदातेः । न स्त्री सपन्या न गुरुबिनेया-लेभे तदा दुनियाभिभूतिम् ॥ ११३ ॥ तारुण्यमुक्ती पितरौ सहोदरान , वालाच स्वसारं पतिपुत्रवर्जिताम् । खीयान्यपत्यान्पतिथीन् समाश्रितान् , नाभोजयित्या बुमुजे स्वयं जनः ११३ न दुर्जननिकारजे न दयितादुराचारवं न मजुनिधनोद्धयं न च विभूतिनाशोद्भवम् । जनस्य नयनोदकं भुवमवाप तप्तं मही- मुदधुसलिलैर्मुदं व्यधित शीतलैः कैवलम् ।। ११५ ॥ प्रभुप्रभावाच पुरुषायुपस, हवेन हत्तुं लवमप्यशक्तः । दूरीकृतान् क्रोधमुखैविकार--न प्राणिनः प्राप तदाऽपमृत्युः ।। ११६ ॥" १ उपजाति: । २ वसन्ततिलका। २. शार्दूलविक्रीडितम् । १ उपजाहीः । ६ उपजातिः। ७ख-'सदा। ८ इन्द्रवंशा । ९पृथ्वी । १० उपजातिः। . ५सा- 4. का. २८