पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१६ श्रीपणानन्दमहाकाध्यम [श्रीजिनेन्द्र- दुस्थिताः स्थ कथमेकपक्षग-कैकयशशभृत्कलालकैः ॥ ९६ ॥ स्वामिनोऽङ्गिपु सुवासनामृत-रुवलाऽमृतरुचः करामृतैः । प्राणिनां सुचरितामृतः क्षितिः, प्रोक्षिताऽजनि सेना फलदना ॥ ९७ ॥ मॉलिभिः पवनलोलिमिभृशं संस्तुवन्त इव वैभवं विभोः । पाकमाकलयता न के नति, भूरुहः फलभरेण भेजिरे ।। १८ ॥ तब रत्ननिकरन नरेश्वरे, भूमिराविरकरोनिरन्तरम् । भूरिभूषणधरा हि भामिनी, रङ्गति प्रियतमस्य सङ्गतौ ।। ९९ ।। धुल्ययेव सलिलागायो बनं, स्वच्छचरसलरसा या दृशा | तं जनं जगदिनोऽसिचव तथा, शिश्निये स शवशाखतां यथा ॥ १०० ।। तन्त्र रक्षति जगत्प्रभी प्रजाः, प्राज्यभाषमपुपन् यथा तथा । भूरिशस्तृणकणाद्यसूत तत्-पीडयेच पृथिवी तथा तथा ॥ १०१ ॥ नैव तानि विपिनानि नाद्रय-स्ते न तानि तटिनीतटायपि । द्वीपपनिरपि सा न सागरे, यत्र नैव जनसङ्खला स्थितिः ।। १०२ ॥ पुष्टितुष्ट्रिधरधेनुपीबरो-धाक्षरन्मधुरदुग्धवर्पणैः । क्षेत्रपनिरिह राज्ञि माम्बुदा-उपेक्षिणी निखिलस्थिसाक्षिणी ॥ १०३ ॥ डिम्मभीरुभयदाद्भुतारवैः, किं भवद्भिरिह पङ्ककारिभिः । ग्रामपरिघट्टखादकत-रित्यहनिशमनिन्ददम्बुदान ॥ १० ॥ तत्र राशि निजदारतोऽपर-वीजनेजनि जनस कुत्र न । मात-जामि-दुहिनन्यवस्थितिः, संस्थतोऽन्यविभवे हि मीष्मता ॥ १०५ यस्य नाममहिमा हिमागमः, सर्वदुष्कृत्तलताचनार्दने । तन्त्र रक्षति विभौ वसुन्धरा, च्याधिराधिरपि पावतां कुतः ॥ १०६ ॥ तन्त्र सप्तभयजिते विभा-बीतिसप्तकमाष्टमश्रुतम् । नसने व्यसनसमकं तथा, समदुर्गतिगतिः कुत्तस्तनः ॥ १०७ ।। १ सदा । २ स-भूरिशः मृगतृणायसूत' । ३ स-सस०।४ निजधनतः। ५इ- हलोकभयं, परलोकमय, आदानगर्थ, अकम्माभयं, आजीविकाभयं, मरणभयं, अपकीर्तिमयम् । ६ "अतिपिरगावृष्टि-मपका, शलभाः शुकाः । पडेता ईतयः स्मृताः ॥" ७ पूत-मांस-मदिरा बेश्या एगया लेय परदारागमनानि । पर्या-शा-ौला-शना-रिश गायच्या-माधणीति सयविधा नरकगतिः। प्रत्यारामान गुजाना,