पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१५ चरित्रालयम् ] दशमः सर्ग: पाणिपीडनविभूपणादिकं चूडकोपनयनममृत्यपि । विश्वकृत्यमखिलं प्रमोरभूव, पर्ववादिव नदीप्रवनम् ॥ ८४ ॥ आदितीर्थकरकृत्यमेतदि-त्याविमृश्य हृदये पुनः पुनः । केवलं करुणया जनस्य स, स्वाम्यवद्यमयमप्यतयत् ।। ८५ ॥ विश्वरक्षणपरायणान् पुरा, रक्षका इति चकार यान् नरान् । उपदण्डकरणाधिकारिण-स्ताम् जगाद विशुरुग्रसज्ञया ।। ८६॥ नेतुरस्य सचिवादयस्तु ये, ते कृता जगति 'भोग नामतः । ये सभानवयसः सदैव स-जन्यका इति च ते प्रफरिपताः॥८॥ क्षत्रिया इति च शेपमानवा, मानवाधिपतिना विवेनिरे । निर्मिता इति नराचतुर्मिदो, यामिका इस विभुत्वसम्पदः ॥ ८८ ॥ इत्यशेपभयमापदर्शका, सम्प्रचार्य जगतो व्यवस्थितिम् । प्राज्यराज्यकमलोत्सवोऽभवद्, भानुमानिय विधमहामहाः ॥ ८९॥ आज्ञया बलमिदोऽप्यलेखया, स्वामिनः सह नियन्त्रितो जनः । नाल्पमात्रकमलञ्चयन्निज-क्षेत्रहगृहसीमतः कचिद ॥ १० ॥ स्वामिन 'पितरिय प्रपाभरात् , कोऽपि च क्वचिदनीतिकृञ्जनः । सापराधजनजीचना ततो, दण्डनीतिरफलत्वमाययौ ।। ९१ ।। नाभिननुविभुनाभिनन्दिता, नीतिमेव खन सेवते स यत् । तेन तस्स न जनस्य सम्मुख, रोषणाद भुषभनीतिरक्षत ।। ९२ ॥ येन धूपनजधूमवल्लभा-लोकहनियमाश्रुधारिभिः । भूषणांपुरतजाऽऽस्यमारुतै-बुद्धिमस्य गुरुतः स्म दम्पती ।। ९३ ॥ तेन हिमतनोदू बनायन-स्तत्रेऽतिगुरुधानि नाचगः । धर्मधुर्धरणधुर्यमूर्षित-गजितजिननयं नुवनित १९४ ॥-युग्मम् सोराज्यरर्णनम् भूर्नवा धनजनातिभरता, वभ्रमाममृतकुण्डमण्डलीम् । लिप्यति स खलु तसदोषधी-धोरणिः सुमधुरा सदाफला ।। ९५ ॥ यीयताममृतमेतं वाञ्छये-सीक्षवो दलरथैः सुराम् जगुः । १क-वर्धयत् । २ क- भोजनामल। चक-निरोपमाया। ५ फ-इश्यया'६क-'मयं । ७ यूयमागन्दत ।