पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ श्रीपद्यानन्दमहाकाव्यम् [श्रीजिनेन्द्र- ब्रह्म यत् प्रथमसून पिता, कल्पवेदिति नयं श्रयन्निव ।। ७६ ॥ ताः कलाः स भरतः सहोदरा-नन्वशादितरनन्दनानपि । आदिमो हि तनुजोऽनुजादिकान् , शिक्षयेदिति नयं विशेषयन् ।। ७७ ॥ लक्षणानि पुरुषस्य योपितो, धारणस्य तुरगादिकस्य सः । भेदभाचि बहुधा जगत्प्रभुः, सोऽथ बाहुबलिने न्यवेदयत् ॥ ७८ ॥ ब्रालिका प्रभुरंसधपाणिना-इंष्टादशाप्यथ लिपीरपीपठन् । सुन्दरीमपि स वामहस्ततो, कामतोऽङ्कपटलीमलीलिखत् ॥ ७९ ॥ मानमेतदुदयमतेः परं, वस्तुपु व्यवहतेर्निबन्धनम् । प्रतिरबमुखपोतोत्रणं, "विष्टमप्रभुरवयत् तदा ॥८॥ उज्वलो जगति राजकल्पिता-ऽध्यक्षसाक्षिकुलंगेहिपूर्वका । आजयैव नयवेदिनः प्रभो दिनोरजनि बादनिर्णयः ।। ८१॥ अस्ववेदरणकर्मवैद्यका-न्यर्थवन्धवधशास्त्रमोष्ठयः । नांगमुख्यमहनादयः प्रभोः, पाभवन विनयतो गुणा इव ।। ८२ ।। एप में जनयिता जनन्यसौ, सोदरस्तनुभवस्तन भवाः । गेहिनी गृहमिदं धनं तशे-त्यादिविश्वमेमतातदादिका ॥८३ ।। पामखेड (चर्मरठ), ७० पत्तच्छेने (परच्छेच ) बडगच्छेज (चटकच्छेद्यं ), ७१ सजी (सजीव) गिजीवं (निज), ४२ सणरुय (शकुनरुतं)" इति समवायाने, श्री- राजानीये (सू. ८३) तु पाठभेदः । एतद्विशेषार्थिना द्रष्टन्योऽभिधान राजेन्द्रः (पृ. ३७८)। ख-पत्। १ दक्षिणेन एतेन । २ समवायानेटावशे स्थानके एतदभिधानान्येवम्-१ घंनी (मासी), २ जवणालिया ( यवनालिबा), ३. दोसाकरिया ( दोषोरिका), रोटिया (सपेष्टिका), ५साविआ (परणाधिका), ६ पहराया (प्रहरा निगा), ७ उपतरिया (उचतरिका), ८ अपरपुहिया (अक्षरपृष्टिका), ९ भोगनयता ( भोगपतिका), १० वेग- तिया (वैनन्तिका), ११ पिण्ड्या (निहारिका), १२ अंकलियी (अलिपिः), १३ गनिय- लिवी (गणितलिपिः), १४ गंघचलिची ( गान्धर्वलिपि) १५ भादंसलिची (आपलिपि) १६ मा सरी दियी ( गाहेनरी लिपि), १५ दाभिलिवी ( दामिलिपिः), १८ चोटिदिलिची, (बोलिदिलिपिः)।" आवश्यकगिर्युक्तरुपोहातनियुक्ती विशेषावश्यकर गा. ३६४ ) श्रीमलवारीयत्तौ च महान् भेदो विद्यते । ३ उन्माना-ऽयमान-प्रतिमानानि । श्रा- प्रणां'। ५ क-विष्टपत्रयममु०। ६-गेहपूर्वक. ! ७ मन्यगासवथचन्धगोमय.' ८ इस्तिमधानपूजा। एक-समता।