पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमः सर्गः चरिवाहया ] २.० पद्मरागमयसमरश्मय-स्तत्र कोकनदपत्रसोदराः। विश्वशासितरि पौरमानसो-द्वारतरागलहरीनिभा यमुः ।। २४ ॥ तत्र शोणमणियेश्मतेजसा, मिश्रित स्फटिफहज महः । सप्रतापपरिरम्भसम्भ्रम, स्वामिनो यश इबालसद् भृशम् ॥ २५ ॥ यन्त्र मध्यदिनमाप्य रिम्बनैः, योमणिः प्रतिमणीगृहं गतः। धाम भूरि लभते स्म तत् वदा, दुनिरीक्ष्यतरमूर्तिरावमौ ।। २६ ।। तन रमसदनदिनेश्वर, संश्रितः स्वसविध वजाञ्चलैः । पीजितश्च यमुभिश्व पूरिता, प्रोचता तिथिपूजनीयताः ॥ २७॥ तन्त्र सौंधततिषु ध्वजाश्चला-थश्चला विधुमरीचिनिर्मलाः । खामिनः सुकृतकाननोराः, पल्ला र नया विरेजिरे ॥ २८ ॥ आत्मनोऽभ्यधिकरूपभव-माजमानयुक्तीनिभालनात् । सम्भितेव कमला चलाऽभ्यहो, तत्र पौरसदनानि नात्यजत् ॥ २९ ।। यत्र सञ्जनितविप्रियाः प्रिया, कामिनी कलितमानमानसाः । दूरतोऽपि मणिभित्तिविम्वतंत्-पादमईनकृतोऽनुनिन्यिरे ॥ ३० ।। खं स्त्रियः स्फटिकमित्तिविम्पितं, पीक्ष्य पत्र निजनन्दिनीभ्रमात् । कि हँले! लगसि नात्मकर्मणी-त्युक्तयः प्रहसिता! सखीजनैः ॥ ३१ ॥ यत्र रेजरवचूलमालिकाः, स्वस्तिकाबलिपु मौक्तिकालयः । आलयेषु कमलाविलासता, खेदविन्दुनिवहा बोद्धताः ।। ३२ ।। याऽसदप्यधिकरलत्पुरी, सास्ति कीगिति रोहा-र्णयौ । पत्र वनपरिक्षाकती किल, मेक्षणाय परिपत्य तस्मतुः ॥ ३३ ॥ यत्र मि खलु कूपवापिका-परवलेषु धनदः सुधां न्यधात् । तेषु तत्प्रतिमयेन्दुरेत्य तां प्राप्य नक्तममरेम्वपूरयत् ।। ३४ ।। यत्र 'हट्टतति' सलीकृता, रत्नमौक्तिफसुवर्णपतयः । न्याय-कीचि-महसौ बमुर्विभोः खेलनाय किल केलिपर्वताः ॥ ३५॥ मस्तकादुपरि पुण्यमस्त्यहो, यस सोध्न खल्ल बासमासदत् । १ क-'पद्मा २ सूर्यः । ३क-'ततः। ४ मति॒रः । ५स-सुम्बितम्' .५ कामिनी । ७दे सति । ८ नितानस्य सर्वतः किंयमागा मौक्तिकपरया ९ य-विलासिनः' १. 'हाट' इति भाषायाम् । ११ पग्यशालानी श्रेणिषु । 9- का०२७