पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ श्रीपद्मानन्दमहाकाव्यम् [श्रीजिनेन्द्र- शौक्तिकेयमयकुण्डलद्वय-च्छमना वदननिर्जितं विभोः । सेवया समभवत् किलादिम-द्वीपगेन्दुयुगमस्तलाञ्छनम् ॥ १२ ॥ वास(१)गाररहितः सुवृत्तभूः, सम शश्वदरदाततेजसाम् । हार इत्यलसदीशहत्ले, स्यान्न कुत्र गुणवानलङ्कतिः ॥ १३ ॥ करणद्वयमधाद विभुg, बाहुनिर्जितकरण निर्मितम् । दिव्यशक्तियशतः खकुम्भतो-ऽभ्युत्थुसदिभेन मौक्तिकः ॥ १४॥ कीर्तिभिर्मम महोऽयमन्यह, वर्धयेदिति विधुर्विभोरभूत् । छत्रमूर्तिरिति पुण्यसंहते-स्तंस हेमकलशो निधिः किल ॥ १५ ॥ सान्द्रचान्द्ररुचिचारुचामरै-श्रामरद्वयमचाल्यत प्रभोः । स्वामिवीक्षणपरायणस्फुरत-खैणवीक्षणविमागणप्रमम् ॥ १६ ॥ दुन्दुभिप्रभृतिवाद्यवादन-वानसन्ततिलसत्प्रतिवनैः । स्वामिन नवमवाप्य तेनिरे, गर्जितानि नियतं दिशो दश ॥ १७ ॥ युग्मिनोऽपि जलमलिनीदलै-विनतोऽय समये समाययुः । भूपितं विभुमवेक्ष्य विसिता-स्तस्थिरे किल धृतार्यपाणयः ॥ १८ ॥ चावलकरणचेलमालिनः, स्वामिनः शिरसि च युज्यते । क्षेप्तुमेतदिति ते तदाऽक्षिपन् , पादयोर्जिनपतेः पयः स्वयम् ॥ १९ ॥ इन्द्राक्षया धगदेन विनीचा पुरी निर्माणम् साधु युग्मिपु विनीतता 'विनी-तेति पूर्जिमपतेः प्रतन्यताम् । श्रीदमित्यदिशदीश्वरो दिवा, स्वं पदं भत्तजिनो यो ततः ॥ २०॥ . दैर्ध्यतस्विगुणवेदयोजनां, विस्तराच नचयोजनां पुरीम् । तां धनाधिपतिरावनोद 'विनी-ता'ऽहयां कनकरत्नकेतनाम् ॥ २१ ॥ योध्यते न भुवि कैथिदि त्ययो-ध्ये ति नाम परमाप सा पुरी। तां विधाय निधिनाएको शुक-धान्यमण्डनधनरपूरबत् ॥ २२ ॥ सम्र शोणशितिरलहhयो बल्गवः स महसी विमिथिते । 'सूररमितमसी इव प्रभो बैभवाद् गलितवैरविनमे ॥ २३ ॥