पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमः सर्गः भाविपावननिम्भि यस्य मा-मण्डलांहिनखभामिषान्महत् आन्तरं मह इयोधमप्यधो-ऽप्युच्छ्रितं स यूपमः श्रियेऽस्तु वः ॥ १ ॥ सिंहविष्टरविफम्पतोऽवधे-बुद्धराज्यसमयो जगत्पतेः। लख कर्तुमनिपेकसुत्सुक-स्सा धंत्ररिपुरापतद् द्रुतम् ।।२।। मभो राज्याभिषेका सगागतेन्द्रयाधि तत्र जन्मसयनोत्सवः प्रभो, मागभूमचि ततोऽभिषेचनम् । अस्तु राज्यकतमित्युपाययौ, स्वर्णवेदिरतिपाण्डुकम्मला ।। ३ ।। रलसञ्चयचितं शचीपति-सत्र पञ्चवदनासनं न्यधरम् । यन्महोमिरिनभाग्यसंइतेः, पाल्छवि नविजृम्भितम् ।।४।। मेरुशल मिव कसरी तता, पूर्वपर्वतमिवामृतयुतिः । सिद्धिसधिमिव लँब्धफेवलो-लनकार हरिविष्टर विरः ॥५॥ पूर्वदिक्पतिरथो सुपर्वभिः, सर्वतीर्थसदिलरुपाहतः । विश्वमर्तुरभिपेकमङ्गलं, निर्ममे मुदितविश्चमण्डलम् ।। ६ ।। श्यामपक्षशशिनः समुदत-मिराशिमिरिवरभिसाधिते । वाससी जिनवरेण वासवः, पर्यधापयदधातनिर्मले ॥ ७ ॥ अजरामममराग्रणी प्रमो-नात्मनो हृद्यरागमातनोत् । ध्यानशे जिनवरस्थ मानसं, नो मनागपि सरामला युनः ॥ ८॥ थरस्वभावसुभगाङ्गशोभित, तं प्रश् त्रिभुवनैकभूपणम् । भूपणमविभुळभूपयत् , तन्महेप्चि महो महाविती ॥९॥ तीर्थपत्यलिकपट्टमस्तके, स्थापितोऽस्म्यखिलभूपणेश्वरः । मौलिनेति शिरारप्रयच्छला-दूचितानिष जगत्सु हस्तकाः ॥ १० ॥ चन्दनचविशेषकोऽभवद्', भालपट्टममि बर्तुल प्रभोः । गैदिका समुपवेशनोचिता, वनपावसतेरिव श्रियः ॥ ११ ॥ ११०७तमपर्यन्तानि पधानि गुम्फितानि रिसोद्धता'वृत्ते । २ सके । जम्मामिपेक० । ४ ख-रिलिपाण्डु० ५ ख-सपी' ६ सयभात् । ७ सूर्ग। ८ सड़। ९ सुरपतिः । १० फयमहो। ११ मकर । १२ मादी' इति भापाया।