पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपष्शानन्दमहाकाव्यम, | श्रीजिनेन्द्र- भापित्वेत्यभिपेचनाय भुपनश्रेणीशिरोभूपण- सास्य श्रीवृपभप्रभोर्जलमर नेतं ययुर्युग्मिनः । धारा ब्धिप्रतिवीरविस्तृतयशोभारस्य तस्याद्भुतै- भाग्यैर्नुनममय॑भ रभित्तोऽकम्पिष्ट सिंहासनम् ॥ १२३ ॥ ॥ इति श्रीजिनदत्तसूरिशिष्यनीमयमरचन्द्रविरचिते श्रीपमानन्दापरनाग्नि श्रीजिनेन्द्रचरिने महाकाव्ये धीराधे श्रीआदिनाथचरिते श्रीजगन्नाथ- विवाहभरतबाहीयानुयलिसुन्दरीसम्भवमिथुनराजार्यना- समर्थनो नाम नवमः सर्गः ॥ ९॥ पायाद् को वृपभप्रभुः फलति या काडाधिक किं न सा सेवा यस्य विशिष्यते सुरगनीरतद्भुमाणां शतात् । यस्याः काशितजीवनी नमि-विनम्याख्यौं विमोः सेवको चिताब्याधिपती प्रभूवतुरही विद्यामृतां चक्रिणौ ॥ १॥' पद्मायाः सततनिवाससमपमः, श्रीपाः सचिनवरश्चिरायुरस्तु । यद्वाणी मधुरमॅरन्दसुन्दरश्री-रास्वाद्या सहृदयचेञ्चरीकरन्दैः ॥२॥ अन्याय ।। २२५ ॥ ७ १ शाईट चिकीखितम् । २-जीविती । ३. शाईला । ५ मकरन्दः । समुदाय । ६ मदार्पिणी। ७ सोपसद्धया' प्रत्यधिक रा-पाउ । ५अमर