पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

E चरिबाहयम् ] नवमः सर्गः २०३ नाथस्तयोः प्रतिमिता थिवपञ्चमूर्ति-स्ताभ्यां स पश्च विषयानिय भोक्तुमासीत् ८८ नर्मप्रकारविदुरा प्रमदं ददत्यः, शक्राय कौतुककलान् धवलान् युवध्वः । एवं प्रभोरनुचराननुसृत्य गातु-मारेभिरेऽथ मिलिताः सविधे वधूथ्योः॥ ८९ ॥ निद्रव्यबाल इव लड्छुकलोलपाणि-दोनः श्ववद् धैटकर्मण्डकलीननेत्रः । मार्जारवन्मधुरदुग्पविलुब्धजिवः, श्रद्धां दधात्यनुचरो मनसाऽद्य केन ॥९॥ काफोरभूतपदरिष्टफलोधपत्र-वातावतारणरम्पकदम्पकानाम् । पूंगोरगप्रतिपल्लवचूर्णकाना, श्रद्धां दधात्यनुचरो मनसाऽद्य केन ॥ ९१ ।। निर्माल्यकस्य कलितग्रहिलत्यपुंवद , ग्रामीणंकोल इस कदमण्डनस्म । पुष्पसजो मलयजद्रवलेपनस, अद्धां दधात्यनुचरो मनसाऽय केन ? ॥ ९२ ।। इत्युक्तकौतुकगणश्रवणोत्सवेन, सम्ति स विस्मयरसपसराः सुरोपाः । मार्गोऽखिलोऽपि जगतः खलु दर्शनीय-इत्यासतान बृपभप्रभुरप्युपेक्षाम् ॥१३॥ वश्वशुकाञ्चलयुगं बसनाम्चलेन, विश्वाधिपस्य विवुधाधिपतिबन्ध । तन्मानसद्वयमिय प्रभुमानसेन, संयोज्य पश्चलतया वियुत चकार ॥ १४ ॥ कव्यामथ प्रथमतीर्थकतं त्रिलोक सर्वस्ववत् समधिरोप्य बुधाधिनायः । वेदीगृहं प्रति वचाल समं शचीभ्यां, ते चालिते कटितटाधिगते वधूट्यौ ॥१५॥ साई वधूपवरेण परेण पूर्व-वारेण वेदिसदनं ग्रुपतिविवेश । पौरस्त्ययायुरिख तोयधरेण गर्जि-विद्युयुतेन कमगर्न जनजीवितेन || ९६ ।। फुण्डान्तराऽऽविरकरोदिह कश्चन वा-यस्त्रिंशनाकसदनी ज्वलन ज्वलन्तम् । रत्नाधिकप्रभूनिभालनकारि रन-गर्भारत्नरुचिचक्रमिव प्रकाशम् ॥ ९७ ॥ वः सभिव्यतिकराद् वियदन्तराले, निसारिणी चिरमराजत धूमराजिः । अभ्युनता धनघटेच वधूपरस्य, कल्याणवलिवनपल्लयनाय नव्या ॥ ९८ ॥ तत्रैत्य कौतुमगृहादवियुक्तहस्तं, नाथस्तथैव परितः स्फुरित हुवाशम् । अशातियुष्टधवलान्यथ मङ्गलानि, पनीद्वयेन सममभ्रमदभ्रमश्रीः ।। ९९॥ १ प्रतिविम्बितः । २. मोदकेत्यर्थः, काई' इति भापायाम् । ३ 'बई' इति भापायाम् । ५ 'तर' इति भाषायाम् । ५ अबसभिमसर्वरसाव्याधृतलोचनः । ६वं पचं रावयन्तरे च सम- साकोटी अवतरति 1 ७ क-फरम्भ 'सोपारी नागरबेल पान घूमो' इति भाषायाम् । ९ सकरः । १० ख-मण्डल 1 ११ अभूतः । १२ पूर्वदिग्वातः। १५ क-गर्मान्त- रख०। १४ चंदीगृहे 1१५ क-'तपैककौतुक १६ मातृछात् । १७ कियाविशेषणमिदम् ।