पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०२ श्रीपमानन्दमहाकाव्यम् [श्रीजिनेन्द्र- इत्युच्चकैः सुरपुरन्धिगणेन गीय-माने श्रुतिश्रुतसुधे धवले प्रहृष्टा । साधं ददौ जगदनय॑गुणार्णवाय, नाथाय निश्चलविलोककलोचनाय |७|| -चतुर्मिः कलापदम् मन्येन मालमथ सा स्पृशति स हटा, विषिष्टपत्रयपतेखिदिवणनेत्रा। पाणिद्वयकणितकड़णनिकोन, सङ्गीतमङ्गलनिनादमिबादधाना ॥ ८ ॥ खामी स्ववामचरणेन सपादुकेन, सानि सरावघरसम्पुटमुद्धिमेद । कौसुम्भचेलचलयेन ततोऽधिकण्ठ-माकृष्य मात्रगृहभधैदया स निन्ये ॥ ७९ ॥ नब्धदिद्धि मंदनैकपदं द्विघापि, पद्धं वधूवरकरेयिह हस्तसूत्रम् । सन्ध्याम्बुदं विधुरिवादिजिनोऽथ भाव-देवीपुरः कनक्रविष्टरमध्यतिष्ठत् ।।८।। सम्मिण्य पिप्पलशमीमजस्वचौ त-बेतोचशीकरणचूर्णमिव सरस । सञ्जीकृतः सुखधूभिरथैप इस्त-लेपोभ्यरोप्यत कुमारिकयोः कैरान्तः॥८॥ खामी संलग्नसमयेऽथ तयोः कराझे, जग्राह गर्भकरलेपघरे कराम्याम् । गाईस्थ्यवीजमिष हस्तपुटस्थहस्ता-लेपेक्षिपद् दिविपदा पतिरङ्गुलीयम् ॥ ८२॥ वयूदयेन सह प्रमोस्तारामेलकम् हस्तद्वयाग्रविधृतेन वधूद्वयेन, तेनादिमो जिनपतिः सुझतैरवाप्यः । उत्साहवद् विरुरुचे प्रभुमपशक्ति-द्वन्द्वैन सर्वसुभगाहमनोहरेण ॥ ८॥ अभ्यापतनथ मियोऽभिमुखरनि तारा-मेलाऽऽख्यपर्वणि वधूवर्रवीक्षणानि । होमदुग्धमयचाद्धितरङ्गभङ्गाः, शृंगारयोनिपवनोप्लसिता इबोचैः ।। ८४ ॥ खेदाउनङ्गमवभावजुपाममीयर, सयः समुघदनुरागसमागमाय । अन्योन्यसुजनलविलासिविभाच्छलेन, नत्रैः कृता स्फटिकरलमयेच पद्या ॥८॥ मिनेन्द्रनीलविमलासु कनौनिकास, सर्वे परस्परममी प्रतिविम्बित्ताझाः । श्यामाभिरामरुचिचारतरास्तदानी; शुद्भारसागरतरनता इपासन् ।। ८६ ॥ ते द्वे प्रभोर्नयनमार्गमृगार प्रवेशं; व्यातेनतुततरं हृदयालयान्तः । एकस्तयोजिमपतिः स तु रक्चतुष्का-ऽध्वम्यो मनःसदमयो प्रविषेश बेगाव ८७ तारान्तरे प्रतिकृतिद्विवयेन ते द्वे, पत्युत्रिवर्गकलनरम फिल त्रिमूर्ती । १क-'मदनेक २फ-'इस्ला ३ स-करोऽन्ता' ४क-सटम। ५ अधिमैलापरूप 1 इंफ-धीक्षितानि । ७ मदन । ८ गयीय' इति फा-पार्थमा पाठः। ९सुनन्दा-सुमहले।