पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ श्रीपद्मानन्दमहाकाच्यम् [श्रीजिनेन्द्र- शौक्तिकेयमयकुण्डलद्वय-च्छाना बदननिर्जितं विभोः। सेवया समभवत् किलादिम-द्वीपगेन्दुयुगमस्तलाञ्छनम् ॥ १२ ॥ प्रास()गाररहितः सुवृत्तभूः, सम शश्चवदाततेजसाम् । हार इत्यलसदीशहतले, स्थान कुछ गुणवानलङ्कुतिः ॥ १३ ॥ करणद्वयमंधादू विभूर्भुवं, बाहुनिर्जितकरण निर्मितम् । दिव्यशक्तिवशतः खकुम्भतो-Sम्युद्धतामदिभेन मौक्तिकैः ।। १४ ॥ कीर्तिभिर्मम महोऽयमन्यह, वर्धयेदित्ति विधुत्रिमोरभूव ! छत्रमूचिरिति पुण्यसंहते-स्तव हेमकलशो निधिः किल ।। १५ ।। सान्द्रचान्द्ररुचिचारुचामरे-चामरद्वयमचायत प्रभो । खामिवीक्षणपरायणस्फुरत्-स्त्रैणवीक्षणविमागणप्रभम् ॥ १६ ॥ दुन्दुभिप्रभृतिवाद्यवादन-ध्यानसन्ततिलसत्प्रतिखनैः । स्वामिनं नवमवाप्य तेनिरे, गर्जितानि नियतं दिशो दश ॥ १७॥ युग्मिनोऽपि जलझिनीदलै-बिभ्रतोत्र समये समाययुः। भूपितं विभुमवेक्ष्य चिसिता-स्तस्थिरे किल वृत्तार्यपाणयः ॥ १८ ॥ चालिकरणचेलमालिनः, खामिनः शिरसि नैव युज्यते । क्षेतुमेतदिति ते तदाऽक्षिपन, पादयोजिमपतेः पयः स्वयम् ॥ १९ ॥ इन्द्राशया धनदेन चिनीवापुरी निर्माणम् साधु युग्मिपु विनीतता 'विनी-तेति पूर्जिनपतेः प्रसन्यताम् । श्रीदमित्यदिशादीशरो दिन, स्वं पई नवाजिनो शशी । २.. दै_तस्विंगुणवेदयोजना, विस्तराच नवयोजनां पुरीम् । तां धनाधिपतिरातनोद विनी-ताशयां कनकरत्नकेतनाम् ।। २१ ॥ योध्यते न भुवि कैथिदित्ययो-ध्ये ति नाम परमाप सा पूरी । तां विधाय निधिनायको शुकै-(न्यमण्डनधनरपूरमत् ।। २२ ॥ तत्र शोणशितिरसहयो-वगतः स महसी विमिश्रिते। सररश्मितमसी हर प्रभो-वैभवाद् गलितरविभ्रमे ॥ २३ ॥ २ शुण्डादण्डेन । २. ऐरावणहस्तिना। ५ क-स्फुररा'-1 ६ पारिणः इलय । ७ जलम् । ८ कुबेरन् । ९ द्वादशयोजनाम् । ४ चन्द्ररूपच्छन ।