पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका "काव्यशब्दोऽयं गुणालङ्कारसंस्कृतयोः शब्दार्थयोतते" इति काव्यालङ्कार(सू. १)त्तौ प्रारम्भ श्रीवामनः । "काव्यस्सारमा ध्वनिः" इति चन्यालोके प्रथम उद्घोते श्रीयुत आनन्दवर्धनः । "निर्दोष गुणवत् काव्य-मलङ्कारीलङ्कवम् । रसान्वितं कविः कुर्वन् , कीर्ति प्रीतिं च विन्दति ॥ २॥" इति सरखतीकण्ठाभरणे प्रथम परिच्छेदे श्रीभोजदेवः। "तददोपौ शब्दार्थों सगुणावमलती पुनः कापि" इति काव्यमकाशे प्रथम उल्लासे श्रीमम्मदभः । (३) "वाक्यं रसात्मकं काव्यम्" इति साहित्यदर्पण आये परिच्छेदे श्रीविश्वनाथः । "अदोपौ सगुणौ सालका च शब्दार्थों काच्यम्" इति काव्यानुशासने पोडशे पृष्ठे मुनिचक्रशकश्रीहेमचन्द्रहरिः। "साधुशब्दार्थसन्दर्भ, गुणालङ्कारभूषितम् । स्फुटरीतिरसोपेतं, काव्य कुर्वीत कीर्तये ॥२॥" इति चारभटालङ्कारे प्रथमे परिच्छेदे श्रीवाग्भः कविः। "रमणीयार्थप्रतिपादकः शब्दः काव्यम्" इति रसगाधरे आये आनने पण्डितजगन्नाथः । "निपिा लक्षणवती, सरीतिर्गुणभूषिता । सालङ्काररसानेक-चिर्वाक कान्यनाममाफ ॥७॥" इति चन्द्रालोफे पीयूपचत्यपरनामधेयः श्रीजयदेवः । "काव्यं रसादिमद् वाक्य, श्रुतं सुखविशेपकन् । हिताय सुकविः कुर्यात् , बद्धतुः प्रतिभादिकम् ।। १॥" इति अलङ्कारशेखरे श्रीकेशचमिश्रा। १ काव्यमालायां २५तममन्याङ्करूपेणार्य गन्मः प्रसिद्धिं भीतः । २ आनन्याश्रमसंस्कृत- अन्यायल्या ग्रन्थारे ६६तमे नवमे पृष्ठे। ३ काव्यमालायां ७०तने भन्या । ३ काशी- संस्कृतमन्धावल्या १९०३तमे खिान्दे मुदितः। ५ काव्यमालायां ५०समे मामा।