पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूमिका "लक्ष्मीभृद् वीतरागः क्षतमतिरखिलाजिताऽऽशिष्टमूर्ति- देवेन्द्रार्योऽप्रसादी परमगुणमहारबदो किश्चनेशः । तचातचेतिक्क्तान वितथवचनो योगिनां भावगर्भ- ध्येयोऽनङ्गश्च सिद्धर्जयति चिरगतो मार्गदेशी जिनेन्द्रः ।। १॥" श्रमणभगवनमहावीरस शारदेन्दुकलाकुन्दमरन्दस्यन्दसुन्दरवाग्विलासिनि त्रिकालयाधावाधिनि यशोविजयशालिनि खर्गापवर्गदायिनि शासने समभ्वम् सुगृहीतनामधेयाः परमध्येयाः सर्वाङ्गसुन्दरा विश्वविश्वविश्वाससंश्रया विशुद्ध- विज्ञानप्रचण्डमार्तण्डखण्डिताखिलकुमतान्धकारा सुघनत्रयातिशायिगुणगरिमाव- तारा भ्रयः सस्यः । सर्वशे श्रीमदपायट गच्छमलञ्चकुर्विग्राममालिना सजनवानधुर्या आचार्यवर्याः श्रीजिनदत्तसूरयः । एतेपामन्तवासिन आहेत- प्रवचनसमुन्नतिकारिणः श्वेताम्बरसम्प्रदायानुगामिना श्रीवाग्देवीदत्तवरचिराजि- मा मूरिमन्त्रसाध्यमूरिपदशालिनः काव्यकल्पलतादिविधायिनः श्रीअमर- चन्द्रसरय आसन् यानुद्दिश्य प्रस्तूयतेऽयं प्रस्तावः । एमिः परोपकारकरणा- वीणान्ताकरण: सक्षम"सिद्धसारस्वत मन्त्रमहिन्ना करतलामलकीकृतानेकसमय- रहस्सैः सुधासोदररसधारानिासन्दिभिः सुसातवाक्यसन्दोहै। सदलतानि पद्यानि सर्गमधेनोपनिवन्नाद्धिः कविचक्रचक्रवर्तिमिः श्रीमद'पहिलपाटक'- निवासि बापट'चंशावतंसपद्मप्रधानप्रधानप्रार्थनया विरचित नगरादिवर्णनीयनि- कुरम्मध्यावर्णनेन पद्मानन्दमहाकाच्यं श्रीजिनेन्द्रचरितापरावयम् । मनु पद्मानन्दमहाकाध्यमित्युक्त प्रस्तुतसन्दर्भस महाकाव्यत्वं प्राप्तम् । तत्र वापदेवस्य काव्यस्थमपि स्यान्न त्यत्रैव सन्देह इति चेत् सङ्गच्छन्तेन विविधानि काव्यलक्षणानि 1 तानि चेमानि-- शिरीर तावदिष्टार्थव्यवच्छिन्ना पदावली ॥१०॥" इति काव्यादर्श प्रथमे परिच्छेदे महाकविश्रीदण्ड्याचार्यः । १ श्रीहरिभद्ररिवरविरचिव सर्पक्षसिद्धिप्रकरणे प्रभम पद्यम् । २ श्यतां ३५८तम- पृष्ठगते १४६तम पचम्। ३ काव्यम् । एभू.२