पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ - भूमिका एवमेव श्रीमहिमभट्ट-शौद्धोदनि-प्रभाकरादिभिर्निर्दिष्टस्य च काव्य- लक्षणस्य साकल्येन सद्भावः प्रस्थापयितुं शक्यते । तत्र तावदुपरितनेम्यो लक्षणेभ्यः कतिपयलक्षणानुसारेणास्य प्रन्थस्य परीक्षणं क्रियते- उपरिनिर्दिष्टकाव्यप्रकाशादिगवलक्षणानुसारेणामिन् ग्रन्थे प्रायः प्रतिपदं प्रेक्षावता प्रेक्षणपथगोचरीभवत ओजआदिगुणगणस्य रूपकोपमाद्यर्थालवार- यमकानुप्रासादिशब्दालङ्कारसन्दोहस्य च दिग्दर्शनार्थ कतिपयानि स्थलान्यवत- रणपूर्वकाणि निर्दिश्यन्ते । तत्रौजोगुण विशिष्टनिदर्शनं यथा- "उद्दण्डदोर्मण्डन(ल?)कुण्डलीभवत्-कोदण्डदण्डोद्गतकाण्डमण्डलैः । विखण्डितद्विनृपतुण्डताण्डव-स्तवान्ययायेऽजनि दण्डको नृपः ॥२१२॥" इति तृतीये सगें। माधुर्यगुणविभूपिते पये इत्थम्- "ताराऽध्वतारातटिनीभृजङ्ग-तरङ्गगङ्गासिकताकणानाम् । सयां स कृत्वा कुरता खकर्म, यो धर्ममीप्सुः कृतगेहकृत्यः ॥१७॥" इति द्वितीये सर्मे । चतुर्थे सर्गे सप्तविंशस पद्यस्य च निम्नलिखितः पूर्वार्द्ध:- "एतानि मानिनीना, मानवितानस्य तानवकराणि ।" प्रसादगुणविशिष्टानि पधानि त्वेवम्- "वनकोडे चासं यदकृत कृती तेन तपसा ततस्तस्केशानामलभत कलापी किल तुलाम् । अतथूलामौलिः प्रमदकलितो नृत्यतितमां समेते जीमृते सुहृदि इदयानन्दजननम् ॥ १६७ ॥ सूरेणाम्बरचुम्बिना प्रतिदिशं जातेश्चतुर्भिर्जल- कोडे तत्प्रतिविम्विर्यदचरत् 'पञ्चामि'सझं तपः। वल्लक्ष्मीसदनं बभूव नलिन लेमे न शोमा पुन- स्तद्वक्त्रस ततः क्षपाखलिमिपं भुवया विष मूर्च्छति ॥ १६८ ॥ पुरस्कृत्य स्फीतं कुचकलशरूपं फिल फल- द्वयं सेवावृत्यै नवपरिचये गौवनमदः। तदीये शृङ्गारिण्यरसि सतवावासरसिक त्रिलोकीजेतारं निपमशरनेतारममज ॥ १६९ ॥