पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राहयम् ] नवमः सर्ग ताभ्यां तु नाभितनुभूः कृतवर्णकाभ्यां न्यस्ता समस्तसमय हृदयालयान्तः ॥४०॥ तेने तयोरनिमिषेक्षणवर्णिनीभि-रुद्वर्णकः सकलयाऽप्यनयैव रीत्या। वर्णोद्भुतः पुनरभूजिनधर्मपली-भावप्रभावजनिखिजगन्ति यावत् ।। ४१ ॥ किं खामुन्ननयनयुतिसश्चयेन, खोपत् तदात्यसुकृतप्रसरेण किया। ते शातकुम्भमयकुम्भषयश्चयेनाऽन्यत्रासने धुसुदृशोऽस्लपयन निवेश्य ॥ ४२ ॥ अङ्गप्रमार्जन विधि विधु कुमायों, स्वोपितः पटुदुक्लपटेन येन । एते विमुच्य तमनुप्रविवेश दोग, फास्ता परा-ऽवरविवेककला जलस्य ? ॥४३॥ बाल विडम्पयति नो गुणिनः प्रसङ्गा-दित्याकलय्य किस नाकिदिलोलनेत्राः । बाद तयोनिरसनेन सुकोगलेग, चार्जलाईकवरीपरिवेष्टनानि ।। ४४ ॥ अङ्गानुकूलनवदियदुकुल कानि, संच्याय्य ते सुरचकोरशोऽपरस्मिन् । न्यस्यासने तदुरुशकलापत्तोऽम्यु, न्यथ्योतयन् प्रमदनाप्पकणानुकारि ॥४५॥ एता मदीयसंसिना शिसिना कलाप-मैनं श्रिताविति धृतप्रमद फ्योदः । स्वर्गाङ्गनाजनितधुपनधूमदम्मा-दालिङ्गति स किल वैतरुवरीकलाशै ॥ ४६ ।। महर्जिनो जिनपतेर्हदि में प्रवेशो, युप्मत्प्रसादधशतोऽस्थिति याचनाय । स्वास्नीकृतस्परदलतकलेपदम्माद, भक्त्या तदंहिनलिनेपु ललाग रागः ॥४॥ थूमी-दिवोरिय निशाविभुभामिराल्मी-लासेन चन्दनरसप्रसरेण तामिः । तेने तगीः सुरपुरन्धिभिरङ्गरागा, प्रौढस्त्वजिनपति प्रति चिचरागः ॥ १८॥ सास्तयो। स्त्रनयुगे पदने च चित्राः, पत्रालयो वितुधलोलविलोचनाभिः। विश्वत्रधीविजयजातयशाप्रशस्ति-लीलायित रतियतेः परिकल्पयन्स्यः ॥४९॥ खामयामगयगास्तिलक प्रतेनु-स्सद्गालपट्टाभि यन्मलयोद्भवेन । भाति स तत्मगुणिता रमणाय रत्या, श्वेतोचरच्छदपटावरणेव शय्या ।। ५०॥ शास्त्रं विदोक्ष निगदन्ति यदन्तरङ्ग, पामोति येन लिखितं चदपि प्रकर्षम् । रोनाञ्जनेन निचिते धुचलेक्षणाभि-सल्लोचने परुचतां किमु चित्रमेतत् ।।५१॥ आयो रसः श्रयति शश्वदेशुभ्रवर्ण-मेतचा कचन नाञ्चति चम्बलत्वम् । येनाजनं विनिहित युनिवम्बिनी मिः, राजारसङ्गतिमियाय तदीक्षणेषु ॥ ५२ ॥