पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपानन्दमहाकाव्यम् [भीजिनेन्द्र- सञ्जायते भृशमसंयमसंयुताना, सद्वृत्तता सुमनसां श्नयणादित्तीय । तन्मूर्द्धनास्तदधियोगजुपो नियम्य, धम्मिलमल्लसितवृत्तधरं न्यधुस्ताः ॥ ५३ ।। न्यस्तो तयोरधिशिरः सुरसुन्दरीमि-वश्वविचित्रमणिचारुतरौ किरीटी । उल्लालिनाशिमहसौ हसतः सर 'जम्बू'-द्वीपस्य दीधितिविभू ध्रुषमामिरेतो' ५४ मेरे तयोः श्रवणयोः सुरवर्णिनीभि-रुसिते विशदरनमयारविन्दे । ते ग्रि रूपजितयेन्दिरया वितीर्ण, तम क्षणे स्वफरफेलिसहस्रपन्ने ॥ ५५ ॥ आकल्पयन् कलितमौक्तिकपलिकान्त, ताः कुण्डले श्रवणयोरमयोर्घनार्यः । सजीकृते मदन-पौवनयोः स्फुरेते, भूलासितासिलतयोखिजगजपाय ॥ ५६ ।। "निष्कं न्यधुर्विबुधकेतनकम्बुकष्टयः, कण्ठे तयोविविधरलरुचित्रपञ्चम् । प्रापत् पयोधरपरिष्करणप्रवीणं, पॅन्दारकाधिपतिकार्मुकामा यत् ।। ५७ ॥ कण्ठेऽभ्यरोपि कुचयुग्मलताञ्चलम्पी, हारस्तयोखिदियवारविलासिनीभिः । कामप्रियाद्वितयकेलिनगद्यार-रोहनदीयुगलवेणियुगानुकारः।।.५८ ।। आनामि कण्ठवलयाव परिलम्बमानौ, हारौ सयोः सरविलासनिवासयोस्ती। भातः स नायकपदासनम मध्यो, प्रीते रतेश्च किल केलिबिलोलदोले ॥५९।। सरपल्लया मणिगणप्रगुणाऽङ्गदानां, पुप्पाङ्किता विमलमौक्तिककङ्कणानाम् । यो स्वगो जलता धुवधूततानां, स्मृतप्रभूवमदनाखभरा इयासन् ।। ६० ।। यादृगू भृशं गुरुरलाभि भया प्रदेशी, नान्येन तागिति सम्मदत्तः प्रतेने । साराविण वणितकिङ्किणिकानिकायैः, श्रीण्या सुरीप्रणिहितेन कलाकेन ॥६१३॥ अङ्गान्यमूनि निखिलानि यतो मदीपा-ऽऽधारे स्फुरन्ति तदकार्पचितो ममैपः माणिक्यन पुरमिपान्मुकुटो चुकान्ताः, साहेति सैक्षितस्वेण तदंडियुग्मम् ॥६॥ इन्दो फरा मृदुदशाङ्गुरकैत बैन, या(ये?) निश्रिताः किल सुकोमलवर्धनाय । तैः पारिणेत्रवसन[सदगनाभि-स्ते रेजतुः परिपृते मुफतेरियोचैः ।। ६३ ।। शृङ्गारसास्वररूपनिरूपणीये; कृत्वेति मावगृहमाहितमङ्गलं वा। उत्पाख्य निम्पुरमरममदा मुदा तेजी मिया सुचिमला इस मुक्ति-मुक्की अध्यासयन कनकरत्नमयासने वा-से कन्यके अरनिकेतनकैरवाक्ष्यः । पुण्योर्मयो गुण विवेकिनि पुंसि गी श्री-देव्याविवाद्भुततपोविभवेन लम्ये ॥६५।। १ पुष्पाधियोगः । २ चन्द्रसूौं । ३ किरीटौं । कपडाभरणम् । ५ इन्द्रधनुर्मनौद्दरताम् । ६ काटगेसलया। क-शिक्षितधैचादिकपा९मुनन्दा-सुमहाले। १० विपानना br