पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. + १५८ श्रीपानन्दमाहाकाव्यम् श्रीजिनेन्द्र- अम्लोचिका समुचिते रंचयाम्पभूव, स्थाने यथास्थिति चरा घरमश्चिकां सार । शारद्वती समुदपादयदादरेण, प्राग्रं यथाविधि वधूवरपादुकाँधम् ॥ ३० ॥ सर्व सुगन्धि विधिवद् विविधं सुगन्धा, खर्धामनन्धुरितसन्निधि सन्न्यचत्त | साग यज्ञयात्रिकजनैः सह जन्ययाऽपि, सञ्जयते स्म मृदुलालपना-ऽऽसनादि ३१ अस्युन्मुखी सुमुखि! किं सुरसेऽलसा किं १, कि कामलेलससि कि रमसेज रामे !। क्लेशं सुकेशि। किम यासि किमुशि त्वं गुर्वादरपि न सितश्चसि कि पृथैयस् । ॥ ३२ ।। सूर्ण न पूरयसि पूर्णिनि ! पूर्णपात्रा-ण्येतानि सम्प्रति किमक्षतमौक्तिकौंधैः । किं नाम घोपयसि मञ्जुन मल्लयोपे !, पर्योपितो धवलमङ्गलगाननुचैः ।।३३।। लग्नं समीपमुपसर्पति तत् त्वरध्ध, खं खं करग्रहमहोचितकर्म कर्तुम् । इत्थं मिथोऽप्यसमसम्भ्रमजस्तदाभू-दालायकेलिसरसोऽप्सरसां विलासः ॥३४॥ निभिर्विशेषकम अध्यासयन् सह सुमङ्गलथा सुनन्दा, स्नानाय काश्चन ततोऽप्सरसः सुपीठे। 'ते रेजतुः किल युने जयरीजलक्ष्म्यो, समीकृते प्रथमतीर्थकृतोऽर्षणाय ।।३५॥ उल्लासिते धनलमङ्गलगानशब्दे, खेहेन देहमनमोः मुमनोऽङ्गनाभिः । अभ्यज्य वाभिरभितो पहिरन्तरापि, नेहेन ते मुरमिणा निभृते नितान्तम् ३६ पिठातफेन मसणेन तयोः कुमार्यो-रुद्वर्तनं विदघिरे "विवुधाम्बुजाल्यः । उर्तिनीप्रकरसकरतो धरियां, पाविश्यमात्मनि च किश्चन सुनयन्त्यः ॥३७॥ तेनुर्नगाध तिलकान् पद-जानु पाणि-स्कन्धया-लिकतलैपु तयोर्द्धनार्यः । ते विन्दवो नवरसप्तसरेपु दुासा-मामाण्यसाधकतमा इव रेजुरुचः ।। ३८ ॥ सर्कुप्रतिष्ठितकुसुम्भरसातमः, मव्यापसव्यतनुदेशनिवेशितैस्ताः । "ते पस्पृशुसिदशपमशो जिनेशे, दीर्घानुरागकरणं फिल दर्शयन्त्यः ॥ ३१ ॥ इत्याहिते दिविपदा हरिणेक्षणाभि-से घणे के मणिनिकेतनकोटरान्तः । १ ख-रचयाचकार'। २-'नराम्बर ३ क-पाक्' । । धम् । ५ देय० । ६ क-श्राक्' ७ रा-भय'1 ८ फन्मने । ९ सुनन्दा-गमहले । १० क- राज्य० । ११ देवागना । १२ सुनन्दा-मुमाले । १३. गुगाक्षीमि । १६ रिलेपने ।