पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रायम् । चवमा सगर ताभ्यां तु नाभितनुभूः कृतवर्णकाम्या, न्यस्तः समस्तसमयं हृदयालयान्तः॥४०॥ तेने तयोरनिमिपेक्षणवर्णिनीभि-रुवर्णकः सकलयाऽप्यनयर रीत्या । चर्णोद्भुतः पुनरभूजिनधर्मपली-भारप्रमाबजनितखिजगन्ति यावत् ॥ ४१॥ किं. खग्रसभनयनातिसश्चयेन, खोद्यद तदात्वसुकृतप्रसरेण किं वा । शासकुम्भमयकुम्भपयश्चयेनाऽ-न्यत्रासने युसुदशोऽनपयन् निवेश्य ॥ ४२ ॥ अङ्गप्रमार्जन विधि विधुः फुमागों, खोषितः पटुदुकूलपटेन यैन । एते विमुष्य तेमनुप्रविवेश तोय, कास्तां वरा-वर विवेककला जेलस्य ? ॥४३१ जाटा बिडम्बयत्ति नो गुणिनः प्रसङ्गा-दित्याकलय्य किल नाकिविलोलनेत्राः। ' पाद योनियसनेन सुकोमलेन, चर्जलाकवरीपरिवेष्टनानि ॥ ५४॥ अङ्गानुकूलनवदिन्यदुकूलफानि, संव्याय्य ते सुरचकोरशोऽपरसिन् । न्यस्यासने तदुरुकेशकलापतोऽम्बु, न्यथ्योतयन् प्रमदनाप्पकणानुकारि ॥४५॥ एतौ महीयसंखिनां शिखिन. कलापै-म श्रिताविति धृतममदं पयोद।। स्वर्गाङ्गगाजनितधूपनगदम्भा-दालिङ्गति स किल वैद्कवरीकलापौ ॥ १६ ॥ मर्जिनो जिनपवेर्हदि मे प्रवेशी, युप्मत्प्रसादचशतोऽस्थिति याचनाय ! स्वास्नीकृतस्फुरदलक्तकलेपदम्मा, भक्त्या तदहिनलिनेषु ललाग रामः ॥३७॥ भूमी-दियोरिव निशाविभुभाभिरामो-छासेन चन्दनरसप्रसरेण वाभिः । तेने तयोः सुरपुरन्निभिरङ्गरागा) पीढस्वभूजिनपति प्रति चित्तरागः ।। ४८।। मास्तयो स्तनयुगे बदने च चिनाः, पत्रालयो विबुधलोलविलोचनामिः । विश्वत्रीविजयजातमशः प्रशस्ति- लालायित रतिपतेः परिकल्पयन्त्यः ॥४९॥ स्वामयामनयनास्तिलक प्रतेनु-स्तभालपट्टमभि यम्मलयोद्भवेन । भांति स तत्वगुणिता रमणाय रत्या, श्वेतोत्तरच्छदपटाचरणेव शय्या ॥५०॥ शास्त्र विदोऽक्षि निगदन्ति यदन्तरङ्ग, माशोति 'गेन लिखितं तदापि प्रकर्षम् । तेमाअनेन निषिते गुचलेक्षणाभि-स्तालोचने व्यरुचतां किस चित्रमेवत् ।।५१।। आधों रसः श्यति शश्वदेशुभ्रवर्ण-मेतद्वचा कचन नाञ्चति चञ्चलत्वम् । येनाजन विनिहित युनितम्धिनीभिः, शङ्गारसङ्गतिमियाय तदीक्षणेषु ॥ ५२।।