पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ श्रीपानन्धमहाकाव्यम् . अम्लोचिका समुचिते रंचयाम्बंभूय, साने यथास्थिति बरां वरमश्निका साफ है शारद्वत्ती समुदपादयदादरेण, मानं यथाविधि वधुवरयादुकोषम् ॥ ३० ।। सर्व सुगन्धि विश्विद् विविध सुगन्धा, स्वर्धामनन्धुरिततनिधि सन्न्यधत्त । साग यज्ञयात्रिकजना सह जन्ययाऽपि, सञ्जन्यते स मृदुलालपना-ऽऽसनादि ३१ अस्युन्मुखी सुमुखि ! कि सुरसेऽलसा कि, कि कामलेग्लससि कि रमसेऽत्र रामे ! । । क्लेश मुकेशि! किमु यासि किमुशिश त्वं गुर्वादरामपि न सितेऽसि कि पृथैवम् १ ॥ ३२ ॥ सूर्ण न पूरयसि पूर्णिनि । पूर्णपात्रा-येतानि सम्प्रति किमक्षतमौक्तिकौघैः ।। कि नाम घोपयसि मजुन मञ्जुघोपे !, स्त्रोपितो धवलमङ्गलगानमुच्चैः ॥३३॥ लग समीपमुपसर्पति तत् स्वरय, खं खं करग्रहमहोचितकर्म कर्तुम् । इत्थं मियोऽप्यसमसम्भ्रमजस्तदाभू-दालापकैलिसरसोऽप्सरसां विलासः ॥३४॥ विभिविशेषकम अध्यासयन् सह सुमनलया सुनन्दा, सानाय काथन ततोऽप्सरसः सुपीठे। 'ते रेजतुः किल युते जयराजलक्ष्म्यौं, सीकृते प्रथमतीर्थकृतोऽर्षणाय ॥३५॥ उल्लासिते धरलमगलगानशब्दे, स्नेहेन देहमनयोः सुमनोऽङ्गनाभिः । म्यज्य ताभिरभितो बहिरन्तरापि, स्नेहेन ते मुरभिणा निभृते नितान्तम् ३६ पिटातफेन मराणेन तयोः कुमार्यो-रुद्वर्त्तनं विदधिरे "वियुधाम्युजाक्ष्यः । उद्वर्सिनीप्रकरसहरतो धरिभ्या, पावित्र्यमात्मनि च किश्चन सूत्रयन्त्यः ।।३७॥ तेनुर्नवास्थ तिलकान पद-जानु पाणि-स्कन्धद्वयाऽलिकतलेषु वयोमुनार्यः । ते विन्दवो नयरसासरेषु दुःखा-प्रामाण्यसाधरुतमा इव रेजुरुचैः ।। ३८ ॥ प्रतिष्ठितकसुम्भरसातमूना, मच्यापसव्यतनुदेशनिवेशितस्ताः । "ते पस्पृशुखिदशपमदृशो जिनेशे, दीर्घानुरागकरणां किल दर्शयन्त्यः ।। ३१ ।। इत्याहित दिविपदा हरिणेक्षणाभि-स्ते वर्ग के मणिनिकेतनकोटरान्तः । १ ख-रचयायकार'। २ पा-पराम्पर३ कर-पाक्'। श्रेधम् । ५ देवः । ६ फ-शा ७ पाय। ८ क-गने'। ९ सुनन्दा-मुमदले। १० क- 'राज्य। ११ देवाइना । १२ सुनन्दा-नुमङ्गले। १३. भगाक्षीमि । १४ रिलेपने ।