पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिवाइयम् ] नयमः सर्गः १९७ पुर्यात्मजामिलितजनुसुतासहस्र-प्रान्त्या सहर्षतरसतमहर्पिदृष्टाः ।। २४ ॥ तत्र स्थितेष्वपि विदूरजनीलरत्न-स्तम्भेषु मङ्गलधिया विधुधैः प्राप्तम् । मत्वाऽऽमरोपणमुरुममदेन रम्भा-स्तम्भैरनर्चि किल लोलदलच्छलेन ।। २५ ॥ अप्सरोभिः सुनन्दा-गुमायोः शुजारणम् आज्ञा त्रिविष्टपपतेत्रिजगत्यतेच, येशोत्सवस्तदिह ना सुकृतैः प्रवृत्तिः । इत्युन्मदासत्वरितमप्सरसः प्रसनु लगे समीपतरवर्तिनि कृत्यक्षात ।। २६ ।। रम्भा समारभत देवतरुप्रसनैः, स्रष्टुं सजवलशिलीमुखचक्रवाकरः । खखामिने कुसुमचापमराम चाप-श्रेणीरिव त्रिजगतीविजयोग्रताय ।। २७ ।। अर्घ वराय विषिविद विधिपद् विघातुं, सन्नीकृत दधिपूतादि दधौ धृताची! मङ्गल्यगोच्छगणमृन्मयमण्डलाली-द्वारेष्वकरप्यत तिलोत्तमया क्रमाय २८॥ मुक्ताभिरक्षतचयैरपि चित्रलेखा, साक् स्वस्तिकानदित विस्मितलेखलेखान् । मेना मनोमवमनोरथकारि चित्रं, नेत्रोत्सर्व व्यक्षित मारगृहे विचित्रम् ॥२९।। १ यमुना । २ गता। ३ मरीज्य-य-उदिर-पुलस्त्य पुलह मातु-वसिधि । ४ चैटूर्व० । ५ जन्मोत्सवः' इति ख-शि-पाठः । ६ एतासां कतिपयानां नामान्युस्पतिश्च वर्णितानि च्याडिकोशे, यथा- "अथ बक्षणोऽमिकुग्दार, समुत्पन्ना प्रमायसी । वेदितलाइ पेदिवती, गभार पुनः सुलोचना ॥ १ ॥ उपशी तु हरे सध्य-भूर मिस्वा विनिर्गतः । रम्मा तु ब्रह्मणो मामा-चित्रलेखा तु सकरात् ॥ २ ॥ शिरसस्तु महाचिसा, स्मृता काविलासा बसा। गरीचिसूचिकर वैन, विद्युत्पर्य तिलोत्तमा ॥ ३ ॥ अद्रिका लक्षणा क्षमा, दिव्या रामा मनोरमा । हेमा सुगन्धा सुधपुर, सुपारः सुमता सिता || ४ || शारद्वती पुण्डरीका, सुरता सूनुतामिय। सुपाता कामला हंस-पादी च नुमुखीकी ॥५॥ मेनका सहजन्या च, पर्णिमी पुटिकास्पला। ऋतुस्थला मृताची च, विश्गचीलप्सर रित्या ॥ ६" ७ माणा1 ८ अप्सरोऽभिधानम् , उक्त र अमरकोशे (फा० १, सो०१२)- "घृताची मेनका रम्भा, उर्वशी च विलोमा। मुसुफेशी मञ्जपोशमा, फथ्यन्सरसो घुधै ॥" १-'भार' । १० विमितदेषीयान् ।