पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपमानन्दमहाकाव्यम् [श्रीजिनेन्द्र ॥ इति श्रीजिनदत्तसूरिशिप्यसरस्वतीकण्ठाऽऽभरणनेणीकृपाणाऽपरनामपण्डित- श्रीमदगरचन्द्रविरचिते श्रीपनानन्दाऽपरनानि श्रीजिनेन्द्रचरिताऽभिधाने महाकाव्ये वीराके श्रीआदिनाथचरिते प्रभुवाललीलायित्तवपुर्वर्णनो नामाऽष्टमः सर्गः ॥८॥ यस्योत्तुङ्गतरांसशैलतटयोरभ्युल्लसन्ती पयो- बाहानां पटलीव कुन्तलतति जाग्रजाग्रद्युतिः । मिन्दाना भवदापपावकमयं कल्याणवल्लीच वृद्धि प्रापयति प्रभुः स जयति श्रीनाभिजन्मा जिनः॥१॥ योगीन्द्रफणासहस्रमणिभिर्यत् क्रौञ्चभिद्वहिणः स्फाराक्षिस्फुरितर्यदोषधिचिनौढप्रभाप्रातिभैः । यत् पृथ्वीधरपुत्रिकाऽधरसुधाखादैनंहि ध्याहतं पम ! स्वयशसा तदद्य पिहित श्रीकण्ठकण्ठे विषम् ॥ २॥ ग्रन्याग्रं ॥ २५२ ॥ आदितो अं० २८१३ ।