पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमः सर्गः९ श्रीनाभिभूर्भचतु नामिभृतां विभूत्यै, यस प्रभाव विभवेन तमोऽभिभूतम् ।। अंशाकेशनिभतः शरणेऽमिलीन, भामण्डलार्कवदनेन्दुकरैर्न भिन्नम् ॥ १॥ अत्रान्तरे त्रिभुवनविभोबिभाव्य, भर्चा दिवोऽवपिलवेन विवाहकालम् ।- तत्राजगाम चरणौ प्रणनाम पस्युः, स्थित्या पुरथ रचिताजलिरित्यवोचत् ।।२।। यः स्वामिनं शकललोकनयज्ञमजः, स्वोपज्ञमर्थमभियक्ति समर्थयिष्यन् । भानु विभासि भुवनं निकपा से खेलन् , खद्योतपोत इव खेलनकं न केपाम् । ३ स्वामिप्रसादमददुर्ललिताः कदाचित् किश्चिद् वदन्त्यसदृशं यदि तेन तेभ्यः । कुंप्यन्ति नैव विभवस्तदहं वदामि, कार्यसतो मयि कृपामय ! भाप्रसादः ॥४॥ वैशिप्रभोर्भवपराभवनोद्यतस्त्र, दीक्षापरिग्रहमहाय महाग्रहोऽस्ति । धैध किन्तु निखिला व्यवहारमार्गा, वत्र्मेब नितिपुरः प्रचणा प्रवाः ॥५] उत्सर्पिणीष्वपि तथाऽप्यवसपिणीपु, क्षेत्रेषु येन भरतैरवताभिधेषु । इच्छिन्नकुलभवनाचरणस नाथ !, विस्तारणे प्रथमतीर्थकृतोऽधिकारः ॥६॥ सद विश्वशासन ! जनव्यवहारहेतो-र्नेतः ! सहोवह सुमङ्गलपा सुनन्द्राम् । अङ्गीकृते भगवताच विवाहकृत्ये, भूयान्महोत्सवमयनिजगज्जनोऽपि ॥७॥ श्रुत्वेति भोगफलफर्म ममास्ति' पूर्व-लक्षत्र्यशी तिमिह यायदवारणीयम् । मोग्यं वदित्यवधिमा प्रतिबुढ्य नाथो, मूबिधूनन मधोबदनं न्यथत ॥८॥ मौलिप्रकम्पकृतितोऽनुमति किलाप्या-मिप्रायविद् भुवनभर्तुरमयमा । अनन्दकन्दलपदं त्रिदशामशेषा-नाजूहचद् विभूविवाहमहोत्सवाय ॥९॥ प्रभोर्यिवाहह्मण्डपवर्णनम् वाभियोगिकसुराः सुरभर्तुराज्ञा, विज्ञाय अरिमणिभूरिमिरभ्यकाः । यं भण्डपं सपदि तन्मिपतः 'सुधर्मा'-ऽप्येता सुरेन्द्रसुरवत् प्रभुपर्युपास्त्यै ॥१०॥ तत्रोचकविरचिता मणि-रूप्य रुक्मः, स्तम्भा भृशं शुशुभिरै पभस भतः। स्पैर्योलतत्वविजितरिय र तार-स्वाद्रिभिः स्वशिरण्युपदोकतानि ॥ ११ ॥ १५-भिवभूता'। २ स-'असावा' । ३१२२तरापर्यन्तानि पधानि पाततिलका- च्छन्दति । ४ चार-गुरो । ५। ६ शत्येन । ७ मरत क्षेत्र । । । ९ मम्- तरवसुवर्ण । १०क-रित्यकाए । ११ देशसभा । १२ रोहणाचऊ--हिमालय-मेरुमिः ।