पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्रायम् । अष्टगः सर्गः १९१ ताडितः किमपि ककिकताली-न्यायतः शिरसि तेन फलेन । दारको मृतिमगादवसर्पि-ध्यामसावपमृतिः प्रथमाऽसीत् ॥ १४३ ।। प्रत्यपद्यत विपद्य स सद्यो, दारकत्रिदशवासविलासम् । आर्जयोज्वलदा युगलाना, सम्मुखानि सुरलोकसुखानि ॥ १४ ॥ नीडदारुबदुदय पुराब्धी, विक्षिपुतपूपि खगेन्द्राः। सद् वपुर्न हि तदा त्वसर्पि-ज्या क्रमेण न भयस्यनुभावः ॥१४५ ॥ बालिकाऽस्य युगलस्य तु दीना, स्वेन सा सहचरेण विहीना। मौरभ्यदिग्घदया हरिणीयद् दिम्बिलोकि चललोचनमस्थात् ॥ १४६ ।। मङ्गु तजनकयुग्ममुपेत्या-दाय च स्ययमवर्दयदेताम् । दुासितं निजगपत्यमवेक्ष्य, मेन्यतां अकुरुतः पितरी हि ॥ १४७॥ तां च तन्मिधुनमाह सुनन्द- त्याख्यया सुराममत्वमपीहै । आयहन्मृतिमगान्मिथुनानां स्वादपत्यजननाद बहु मायुः ॥ १४८।। यातयोर्जनकयोदिवि कन्यै-काफिनी सकलकृत्यविमूढा । अनमीत् प्रतिवनं चलनेना, सा मृगीव निजयूयियुक्ता ॥ १४९ ॥ सुनन्दारूपवर्णनम् जयोस्तलचरौ रुरुचाते, ततकमी "दिनकृतः करपझे। न्यचुखे धृपभपीक्षणलीना-दृनालललिते गलिते किम् ॥ १५०॥ आनुपूर्व्यपृथुवर्तुलशस्ती, हलिहसजयजानि मांसि । गौरगौरव विभाततिदम्माद्, विनती प्रभवतः स तदूरू ॥ १५१॥ मेखलाक्कणितकिद्धिणिमाला-लाधि तजघनमण्डलमाभात् । खेटक निखिललोफजिमीयो-करकटस्य किल कामभटस ॥ १५२ ।। तभितम्बफलक विपुलाम, माजते स भुवनकविजेतुः । "सिंहविष्टरमिधा हितमच-यौवनेन 'विपमेधुनृपस्य ।। १५३ ।। साऽऽनया सरनृपय कुमारी, यौवनेन रचिता किल पारी । चित्तदन्तिपतनाय गभीरा, नाभिरत्र तदनन्यत गर्चा ॥१५४ ॥ २ फुटायापक्षिस्यान काधवत् । २ क-तेम' । ३ सुनन्दायाम् । ४ सुनन्दाचरणौ । ५ सूयाद । ६ डाउ' इति भाषायाम् । ७ सिंहासनम् । ८ स्थापितन् । ९ गदनमहीपते. । १० हसिबन्धमशाला।