पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपदानन्दमहाकाव्यम् [भीजिनेन्द्र- सर्वतः क्रमसमोन्नतपृष्ठः, शोभते म भुवनाधिपमूर्दा । न्यमुखस्मितसरोरुहशोभा, कैलिपर्यत इघाईतलक्ष्म्याः ॥ १३० ॥ धर्मभूमिधवजङ्गमसौर्घ, नाभिभूपतनुभः शुशुभे सः । शीर्पभूपणमिहोनतवृत्तो-णीपमण्डलमभूत कलशनि ॥ १३१ ।। स्वामिमूभि मृदुला भ्रमरालि-श्यामला चिकुरराजिरराजत् । अन्तरा प्रस्मरेण परात्म-ज्योतिपेत्र तिमिरोमिरुदला ॥ १३२ ।। खामिनो दलितकाञ्चनदर्पा, लोफलोचनकृतामृतवृष्टिः । उप्परोचिरमृतांशुमहोमि-मिश्रितः परिणतेय तनुत्वक् ।। १३३ ।। श्यामसूक्ष्ममृदुलानि जिनाङ्गे, रेजिरे तनुरुहाणि सुरीणाम् | हप्रवेशमनवाप्य कटाक्षा, रोमकूपपदवीपु किलाप्ताः ॥ १३४ ।। इत्यलक्ष्यत सुलक्षणसङ्घ-लक्षितः क्षिति विभूषणमीशः। 'रोहणा द्रिरिव सन्मणिवृन्दैः, खण्डिताखिलजगजनताऽतिः ॥१३५।। किश्चनाऽभिनययौवनयोगात् , तद् बभौ जिनविभोः सुभमस्यम् । येन मोहितहृदखिदिवेशा, नान्तिकं सह सुरीभिरमुञ्चन् ॥ १३६ ॥ छनधारणचरद्वरुणोऽग्रे, 'वेनभृत्यदभवद् धरणेन्द्रः । गुह्यकोन्नमितचामरयुग्मो, पाहुदानविलसत्रिदशेन्द्रः ।। १३७ ।। जीव जीव करुणार्णव ! नित्या-नन्द ! नन्द जयकन्द ! जयेति । वादिभिः परिवृतः सुरवृन्दै, खेलति स स यथासुखमीशः ११३८।-युग्गम् पर्युपास्तिरससान्द्रगलीन्द्रो-त्सझरङ्गकृतसङ्गपदानः । भक्तिसम्ममनमञ्चमरेन्द्र-क्रोडसृत्वरततोत्तरकायः॥ १३९ ॥ अप्सरोभिरभितः श्रितपार्थो, हस्तशाटकविहस्तकरराभिः । स्वनियासनिहितासनवर्ती, नृत्यमैक्षत सगीतसवायम् ॥ १४० ।-युग्मम् नमरणान् स्त्रीदशा तालशालतलसीगनि बाल-क्रीडया फलितकौतुक केलि । एकदा मिथुनमेकमगच्छत् , स्वच्छभाषगलिसस्थिति थाल्यम् ।। १४१॥ कालदण्ड य तालफलं त-न्मभ्यतः पुरुपबालकौली । उग्रघातगलित निपपात, फास्ति पूर्वकृतकर्मपिघातः । ॥ १४२ ॥ १ स-मृत्त' । २ छटीदार' इति भाषायाम् ।