पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरिवाइयम् ] अष्टमः सर्गः कोविदा अपि चदन्ति धिगम-अक्षयोरुपमिति मगजताम् । यत्पुरो न जयिनी हरिजो-तीय तेचनुरुहाणि कृशानि ।। ९२ ॥ जङ्घयोर्युगलकन जिनेन्दो-मासलांसयुतजानुमिपेण | घोडमूरुयुगभारमिवोर्स, मौलिबन्धनमवध्यत मौलौ ॥ ९३ ।। अर्धमूरयुगली क्रमवृद्धा, यत्प्रभोस्तदनया क्रमहीना । सर्दते स कदली यदतोऽस्या, दुर्यशः शितिदलल्छलमासीत् ॥ ९५ । यद् बिलासिकरुणारसकुल्या-पर्वतः प्रमुरखर्वतरधीः । "तन किं न कठिनागदपीनी-भत्यविस्तरपरोऽस्य नितम् ।। १५ ।। सिंहरूपकालनां कृशमध्या-लम्बनेन स न केवलमीशः। भन्यभद्रधनभेदनमावत्-पापदन्तिदलनादपि लेमे ॥ ९६॥ यः प्रभोः कुलिशगर्भसगी, शोभते स किल मध्यविभागः । तस कश्चन मृगारिनिकारे, न श्रमः समजनिष्ट गरिएः ।। १७ ।। भौतरङ्गभूतनाभिगभीरा-वर्त एप सुतास्तसिन्धुः । तारका न वयमित्युस्शका-स्तन सचटमपीयरघाँधाः ॥ ९८ ।। नाभिभूविपुलहत्तलग, सेलति सा खल्ल धर्ममहेभः । रोमाजिरिह तत् किल रेले, तत्कपोलगलिचा भदलेला ।। ९९ ॥ काञ्चना'चलशिलाविधुले श्री-यत्समण्डलमभाद् हृदि भर्नुः । चिन्महो बहिरिह क्रमतोऽभि-पन्य पिण्डितमित्रान्तरमेव ॥१०॥ श्रीविलासनवचेश्मनि बाहु-स्तम्भयोपरि भर्तशरीरे । शातकुम्भमयकुम्भयुगाभा, प्रांशुरंसयुगली विपुलाज्मात् ।। १०१॥ दोर्युगं विजयते स जिनेन्दोर्जानुलाम्य परिदण्डचिडम्धि । घोधिना प्रगुणितं खल राग-द्वेषपेपि गुरुमुद्गरयुग्मम् ॥ १०२ ।। जिग्यिरे करयुगेन जिगेन्दोः, पङ्कजानि दशदिक्प्रभवानि । तख चश नखोल्लसदंशु-श्रेणयो जयतता न पचाकाः ॥ १०३॥ स्वामिपाणिकमल किल कोपात् , ताम्रमुष्णमधिगम्य मियाऽनम् । शह-मीन-मकरैः स्वकवयः, सान्त्वनाय सममेल्य सिपेये ॥ १० ॥ १ प्रमुजद्धारोमाणि। २ स-सिति। ३यमात् कारण । ४ कारणेन। ५कान्तिकलोल। ६ गलिया। ७ उन्नता ! ८ सम्यक्त्वेन ।