पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ श्रीपद्यानन्दमहाकाव्यम् [ श्रीजिनेन्द्र यः श्रयिष्यति जिनेशितुरंही, स्वस्ति तस जननद्वितयेऽपि । दातुमन्धिकतम स धाते, स्वस्तिकद्वयमदः पदमेतौ ॥ ८ ॥ नम्रनाकिकुलमौलिमणीनां, सम्भ्रमेण मुहृदां परिरम्भम् । स्वामिनः ऋमनखाः खलु कर्तुं, सम्मुखं स्खककरान् परितेनुः ॥ ८१ ।। उन्मिपत्त्विपिसखी नखपतिः, पादयोर्जिनवरस्य विरेजे । भाविभाविशुभसिद्धिविवाहे, सञ्जितेच जववारक(?)रानिः ।। ८२॥ नाकिकोटिमुकुटाकुरकोटि-योतिताः पदनखा दश नेतुः । लेभिरे दशककुष्कमलाना, स्त्रदर्पणततिप्रतिमत्वम् ॥ ८३ ॥ श्रीगृहं प्रभुपदाम्बुजयुग्मं, नूनमेतदपरं न सरोजम् । अन्यथा कथमिव वभौ श्री-वत्स एष विलसचजकुम्मे ।। ८४ ।।. सत्पुमानिव सुवृत्तविशिष्टो-उड्छ उन्नततमो जिनभर्तुः । 'सदैव चरणाग्रनिपेची, चक्रभाषमयमावहतु नः ।। ८५ ॥ पादयोहदि धृताधिकदान-धिकृताः कृशतरा दश लमाः । स्वामिनोऽहुलिमिपाः किल कल्प-क्ष्मारही नखमहोमणिवी(वा).८६ ये नयन्ति यतिनो गहनान्तं, तेषु साधुदेशधर्मइयेषु । पुष्टिदाः किल दशाङ्गुलिमूले, खामिनः समभवन यवमालाः ।। ८७ ।। कूर्मवत् क्रमसमुन्नतिरम्ये, रेजतुर्जिनविभोः पदपठे। धर्मयोर्यतिगृहस्थजनानां, रोहणार्थमुदिते इव पद्ये ॥ ८८ ॥ प्रोन्नती पृथुलचर्तुलदीपों, रेजतुर्जिनपतेः पदपाणी । आश्रितत्रिजगतीजनताना, शुक्ति-मुक्तिमुखयोरिव कन्दौ ।। ८९ ।। वर्तुलाचिपमगूढनिवेशै-विष्टपत्रयपतेः पदगुल्फैः । अध्यचुम्मत चतुर्विधधर्म-श्रीविभूषणसमझकशोमाः ॥९॥ जदयो यमशोभत भर्तुः, श्राद्धधर्म-यतिधर्मयुगस्य । फरकर्मजयिनो जयकीति-स्तम्मयुग्ममिव जङ्गममूर्ति ॥ ९१ ।। १ भविष्यरभावयुचःशुभ० । २ अनुपादपमयगले । । क्षमा-मृदुता-सरलता-शुचिता- सत्य-संगम-तपश्चर्या-त्यागा-किचनता ब्राह्मचर्यति दशविधः साधुघर्गः । ४ दान-शील-सपो- भावेति । ५फ-शोमा।