पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अश्मः सर्गः चरिनाद्वयम् ] तत्र विश्वनयनामृतसत्रे, पृद्धिमाश्रयति तीर्थकरेन्दौ । सर्वतनिजगतीप्रमदाब्धि-वर्धते स ततृङ्गतरङ्गः ॥ ६८ ॥ नित्य'मुत्तरकुरु द्रुफलानि, 'क्षीरसागरजलालि रा देने। उम्भितानि भुजे पिबति सा-दुष्ठपानसमयोर्धक्योभृत् ॥ ६९ ॥ शैशवात्ययवयःसमयं तु प्राप्य तीर्थपतयोऽन्यहमन्ये । योगदावसथवासविलासं, सिद्धमोज्यभुज एच बभूवुः ॥ ७० ॥ ज्ञानिनोऽपि मम वाल विनोदै-गत् प्रमादकरमेवदितीय । शैक्षयं क्रमवगा पिज्ज्ञव, तच्चवानिय भवस्य विलासम् ॥ 11 यौवनं जिनपतिनिचिताङ्गो-पाङ्गचहिमगुणप्रगुणथि । प्रत्यपयत वनस्पतिकाय चैत्रमासमिव विश्वजनीनम् ॥७२॥ तोयदालयमिवामृतरोचिा, प्रातरत्ययमियोप्यामरीचिः। शैशवात्ययमवाप्य महोमिः, शोभते स विशदैशमीशः ॥ ७३ ।। प्रभोः शरीरवर्णनम्

  • मरनसाद रिगलितः फिल रगः, शोणभावनिमतो जिनमः।

पादप तलमाप ततस्तम्, केतकीदलसमुचलमासीत् ॥ ७४ ॥ यन्न नीरजजयेजनि खेदः, खेदवेदनमतोऽस्तु कुतोऽस्व । खामिनः क्रमयुगस्य मियाऽ, खिन्नमेव नु पय-फणदम्भात् ।। ७५ ॥ बारिजेन विजितेन वितीर्णा, स्वामिनश्चरणयोनिजलक्ष्मी । तेन नौ व्यलसतां महोणौ, निश्प्रतापमिच शीतलमेन्यत् ।। ७६ ।। पछवादपि मृदुत्वादार, स्वामिनः मयुगे मनसीच । आश्रितस दुरितारिविदारे, नतोऽपि कठिनत्यमपीई ।। ७७ ।। पल्लवेपु कमलेप्यपि चने, चक्रितां जिनपतेः पदयुग्मम् । तेन नत्रयुगलेन दिदीपे, तस्य विश्वजनविस्मयदेन !! ७८ ॥ सौति सौख्यमसम समवैव, शिप्यता विषमतेत्युपदेशम् । शंसितुं पदतले किल नेतु-सिले कलयवा से समलम् ॥ ७९ ॥ १ ढोकतानि । २ गृहवासविरासावधि । ३ मिपात् । ४ मानसम् । ५ कमलम् । ६ भक्तपरुमधुगे।८ पदयुम्मस । प० का २४