पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ श्रीपमानन्दमहाकाव्यम् [श्रीजिनेन्द्र- कन्दुकेन निहतासिदशा थे, खल्पकल्पितयलेन जिनेन । तेऽपतन् सपदि कन्दुकपात-स्पर्द्धयेव पुरती पिल्लवन्तः ॥ ५७ ॥ चनमजलविहङ्गमकाया-अकिरेऽसुरकुमारनिकायाः । स्वामिनो मुदमुदित्वरभावाः, कर्णपेयकृतकृजितरावाः ॥ ५८ ।। केऽपि मूलमनुरागमिवाने, वर्गिको मुखमिपेण दधानाः | स्वामिनं जय जयेति वचोमिः, प्रोचिरे रचितकारशरीराः ॥ ५९ ।। मञ्जुकूजिपु पतत्रिपु चूला-कैतवेन मुकूट नटयन्तः । केपि केकियपुषः कलपंडा-राविणः अनन्तुः प्रभुतुष्टयै ।। ६० ।। रोमकोमलतरं दधवो गान्धारगरनमिव यानमनोज्ञाः । केपि हंसवपुषः प्रभुपाणि-स्पर्शने सुमनसा विलेपुः ॥ ६१ ॥ फौञ्चरूपमुपचर्य चुकुजु-मध्यमध्यनितयन्धुरमन्थे । पारितोपिकमिवादित तेपा, तोषपोपकरमीक्षणमीशः ॥ १२ ॥ रेजिरे रचितपश्चमगानाः, लप्सकोकिलवपुःप्रतिमानाः । केचन श्रुतिकृतामृतयः, खामिवीक्षणसुधाधृतहः ।। ६३ ।। धैवतध्वनिमनोरममधी-भूप भूरिकृतहेपितहीः । केऽप्यदुर्जिनपतेः प्रमद य, तेपु सम्मदमदन से एक ॥ ६ ॥ को मदोऽस्तु मदखण्डनचण्डे, स्वामिनीत्सभिगताः कलभत्वम् । निर्मदोदयमदुर्गुदमन्ये, सम्मदोदितनिषादनिनादाः ॥ ६५ ॥ लक्षणाद् वृषभतो वृषभाख्या, यद्विमोषमतातिशुमा तत् । केप्यतो घृषमतां व्यधुराप्ता, प्रीतिमारमृपभारवभाजः ।। ६६ ।। अप्सरोभिरपि कौतुककार-निरसमित्ययममयकुमारैः। कल्पपादप इनाश्रितपादः, पाप वृद्धिमनुपागतसादः ॥ ६७ ॥ क-माराः' । २ "वासी कण्ठगुरसाळ, नित्वं तुन्तश्च संस्पृशन् । पड्भ्यः सजायते यसास , तशात् 'पद्ग' इति स्मृतः ॥ १ ॥ षड्ज वदरि मयूरो, अपर्भ गान एवं च । अजा वदति गान्धार, कौश्चो वदति मध्यमम् ॥ २॥ वसन्तकाले सम्पासे, कोपिला वदति (पिका कूजति ।) पचमम् । धैवतं हेपते वाजी, निपादं कारः सरम् ॥ ३॥" 1-प्रमिलेमः'। प्रमदः ।