पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः सर्गः चरित्रायम् ] १८३ क्रीडति सजगतां पतिरत', कर्तुमतैदनुवर्तनमेतैः ॥४४॥ सामिमानसविनोदरसाय, ग्रोन्मदः मुरकुमारनिकायः! ज्ञानवान् जगदिनः पुनरेपी, माऽस्तु भक्तिरफलेति ललास ॥ ४५ ॥ स्मेरवारिजमिचालिसमाजा, स्वर्णशैलमिव तारफयार। सोऽन्वहं सुरसुमारसमूहो, नाभिसम्भवममि भ्रमति स्म ॥ ४६॥ अप्रमाणरत्ये रममाणः, सोऽभवत् दिविषदां समुदाये। विस्मृतान्यलयतल्लयभाजां, योगिनामिव मनस्सनुवेलम् ॥ १७ ॥ सञ्चरचरणपरराव, श्रोणिनद्धगुणफिकिपिपनादैः । योतते स नटवत् पटुताले-नर्तयन् सुमनसा स मनांसि ॥४८॥ स्थगिणः प्रभुकरेण पवित्रः- रजोभिरमववरजस्काः । तेऽमितोऽपि ककुमामिव भागा, भास्करस्य किरणैरतमस्काः ॥ ४९ ।। शैशवेन वियुतस्य कृतः स्या-दङ्गसङ्गतिरिनस्य पुनमें । इत्यमुष्य जगती सकलाङ्गा-लिङ्गनं व्यषित भूलिमिपेण ॥ ५ ॥ धूतधूलिवतिनिर्भरनेशः, सोऽशुभत सुगमताद्भुतसोमः। किन कान्तिरविकान्धतमोभि-"धिष्ण्यधिष्ण्यमणिरत्नगणानाम् ॥५॥ धूलिधूसरमम मरुदेवा-ऽऽश्लिष्य भीलिनयना क्षणमासीत् । अन्तरे वपुरिदं सुसपूरी, पूरित कियदितीय दिक्षुः ।। ५२ ॥ मीलिलोचनयुगोजनि नाभि-लिभिर्भूतम परिरभ्य ! जीविरास तनुजस तथाऽन्त-जीवितस्य च विशेषगिवेप्सुः ॥ ५३॥ यात किमप्यधृत वस्तु सहेले, खेलनाथ जिननायक एषः । तद् ग्रहीतुमसहा ग्रुसदस्ते, हस्तिनो हि मशकारक समाः स्युः ॥५४॥ यो दधौ जिनविधं कुतुकेन, प्राणतो निजमुजद्वितयेन ! कापि तूलपदिनाननजात-श्वासवावविधुतः स पपात ।। ५५ ।। मा प्रकोष्ठघटनोद्धटनाभि-नाभिभूपति भुवा रमते स । चूर्णतामयतु मायममाय-लेन तदलभने म तेने ॥ ५६ ॥ १ आगते । २ एतस-प्रमोरसुवर्तन कर्तुन् । ३ देव । १ देवानाम् । ५ 'धुघरी' इति भाषायाम् ! ६ पापरदिना । ७ मानसूरजगणानाम् । ८ निमीलितपयनी । ९ क-'स्वय- मासार' । १० बलेन । ११ दे । १२ प्रभुणा ।