पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपमानन्दमहाकाव्यम् [भी जिनेन्- घेनुदुग्धधयले पललारे, विलगन्धविसरैरविमिश्रे। गोचरे जनदृशां न सदैवा-ऽऽहारनीहतिकृतिर्भवति स ॥३५॥-युग्मम. स्मेरनीररहगन्धसमानः, सर्वदाऽननमः थमानः । नित्यमित्यतिशया युगसङ्ख्या, जन्मना समभवत् सममेव ॥ ३६॥ स प्रभुः स्फटिककुहिमभूमी, शुअमानुभिरशोभत रिकन् । सर्वतः समृदितान्तरशुल-ध्यानकान्तिभिरिवाछूतकायः ॥ ३७ ।। सन्निरीक्ष्य पुरुपान् स्वयमेवो-चिप्ठतः प्रभुरसाधुदतिष्ठत् । चैद्धसुप्टिकलनादवलम्ब, नाकरोत् कचिदाननिदानात् ॥ ३८ ॥ प्राणिनां नरकपातपराणां, यः स्मृतोऽपि नितनोत्यवलम्बम् । तीर्थकत् कथमयं परदत्ता-लम्पनः श्रयतु यल्गनशक्तिम् ॥ ३९ ॥ ऊर्ध्व एव विनता तनुर्यो-इसमय गतिकृतेऽङ्गुलिघुग्मम् । खामिनान कुतुकाद् धृतमाने, भक्तितः किल लुलोठ स भूमौ ॥४०॥ पूर्वसंहननवत्तनुशाली, मन्दमन्दपदचारमचालीत् । यद्यपि प्रभुरधात् तु तमी, तत्पदार्पणमदादू चलगु: ।। ४१॥ रोचते स चतुरस्रसमाना, “संस्थितिखिजगदीशशरीरे । "निर्मलक्रमकलाकमलाना मैलमण्डलमिय न्यसनाय ॥ ४२ ।। शारदेन्दुरिय सौम्यतमश्री-ग्रीष्मतीक्ष्णकरवत् परतेजाः । नव्यनीरद' इवातिगमीर-ध्वानवान् शिशुरपि प्रमुरासीत् ॥ ४३ ॥ देवैः सह प्रभोनीचमीडावर्णनम् नाकिनः किल कुमारकरूपाः, खामिनं रमयितुं स्वयमीयुः । १ मांसशोणिते । २ आगगन्धिवाससम्हैः । ३. क-गर्गसगान.'। ४ वायुः, श्वासः । ५ चतु:सरुमा। ६ सन्तुल्यां यदुक्तमभिधानचिन्तामणौ ( का० )- "तेषां च देहोऽनुतरूपगन्धो, निरामयः खेदमलोज्झितन्न । श्वासोजगग्यो रुधिरामिषं तु, गोपीरधाराधवठं धपिसम् ॥ ५७ ॥ आहारनीशार विधिस्त्यश्य-अनार एतेऽनीशयाः सहोत्थाः ७ स्फटिकरजयचितमुधि । क-धन्यमुनि १० क-'लम्वतः'। ११ क- मामिगा । १२ क-भौमौ' । १३. नजदपमनारानः । १४ प्रभोः। १५ भा- कारः। १६ गिर्मलपकारचतु,पटिकलारूपलक्ष्मीणाम् । १७ पार्भिरमण्डलम् । JE