पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राइयम् ] अष्टमः सर्गः मन्ममत्वममृतार्णवरूप, मानचित्तभुवि तत्र सुतेऽभूत् । तेन केवलवता कलिता चेन्, 'तन्मितिर्निगदित ननु शेके ॥ २३ ॥ श्लाघ्यलल्लुरगिरा श्रुतियुग्मे, दन्तशून्थहसनै शमक्ष्णोः । न्यस्तहस्तशिलाहुलिनाऽऽस्ये, श्वाससौरभमनिशि शश्वत् ॥ २४ इत्सलीविलुलनेन शरीरे, कल्पयन्नमृतवृष्टिमनस्याम् । विष्टपप्रभुरयं पिदमातो-राततान निसिलेन्द्रियसौख्यम् ॥ २५॥-पुस्मम् स्वादयन् स्वयमय प्रभुरात्मा-हुधलीनममृतं प्रतिवेलम् । उस्यं परमगादगृतांशो-रंशुसंश्चितमिन दुमवारः ॥२६॥ चिन्नबालललितानि किल त्रि-ज्ञानवानमिनिनाय जिनेन्द्रः। चिश्वविश्वजनरञ्जनता-स्तरवानिव जनव्यवहारान् ॥ २७ ॥ विभुषंशस्थापना क्रीडतोऽस्स कियताऽपि हि हीने, जन्मतो गदिनस्य गतेऽन्दे । कर्त्तमापतदुपप्रभु वंश-स्वायनं सुरपतिः कलिवेक्षुः ॥ २८ ॥ जम्भजिजिनपसर्जनको सङ्गसङ्गमधृतेर्दधदिक्षुम् । आगतोऽमभुमि विग्रहशोभा-निर्जितः समर इवोज्झितुमस्त्रम् ॥ २९ । स्वं करीब करमक्षिपदिक्षी, लक्षयम् झुपतिक्राङ्गितमीशः । भावयन्मधुरिगैकधुरीण, 'तं न्ययोजयदिने सुरनेवा ।। ३० ॥ साध्वहं समभवं विभुश-स्थापने स्थिरनिमित्तमितीक्षुः । चालैर्दलभरैः किल भर्नुलालनात् करतले अननर्स ॥ २१ ॥ आददे गदग्रमिक्षुमध्ये-क्ष्याकुरियभिधया भुवि घंशम् । वत् प्रघोप्य सुमनश्यभाः, स्वामभुः स्वभवनं भजते स ॥ ३३ ।। भायपर्वतमसर्वसुपर्या, वापशान्तिदलसद्रसपूर्णः । स्वामिनो जनमनोहरलक्ष्मी-शमेप भृशमिचरिचोया॑म् ।। ३३ ।। जन्मसिद्धातिशयचतुश्यम् श्रीयुगादिमजिनस्य शरीरं, स्वेदरोगमलयोगविमुक्तम् । स्फारसौरभमृद तरूपं, शातकुम्भसरसीरुहशेभम् ॥ ३५ ॥ १फ- तु। २ भुवनभर्तु । ३ - भावविगधु०॥ त्यति । ६ पक्षमसर्पशभन्थि । सुम् । ५ अपि