पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ श्रीपद्मानन्दमहाकाव्यम् [श्रीजिनेन्द्र किं धृतैः कुलिशकार्मुकचः, किङ्करौ 'किरालय कमलं ते । बक्तुमेवमिव तद्वयलक्ष्म्यौ, विधपाधिपतिपाणिमुपेते ॥ १०५ ॥ हस्तमूलयलये त्रिजवाल्यो, भेजिरे त्रिभुवनेकविनेतुः । ज्ञानदर्शनचरित्रकलानां, पाण्यलङ्करणशङ्कलिका नु ।। १०६ ॥ कल्पवल्लिनवपल्लवलक्ष्मी, स्वामिनो जगृहुरङ्गुलयो यत् । ; तास्ततः श्रितनिरन्तरपर्व-श्रेण्यखर्व विभवाः प्रधभूवुः ।। १०७॥ सत्यसंश्रयपैदत्रयवक्ता-ऽभूत् त्रिरेख इति यः प्रभुकण्ठः । शङ्ख एपं रिगुपेपनिदान-ध्यानवानजनि धर्मधरेन्दोः ॥ १०८॥ भक्तितः शशभृता सितदम्भात् , कौमुदी सुरभिताऽम्बुरुहेण । अर्पिता प्रभुमुखे सुकला-स्तैः पुनः प्रभवतः स तेयोस्त्रे ॥ १०९॥ श्रीधिोषिभुमुखेम्वुजलक्ष्मी, खेलतः स मिलित किमु चित्रम् । पन्न तीर्थकरपार्थमुपेतान् , कानपि स्पृशति शाश्वतवरम् ॥ ११ ॥ श्रीयुगादिमजिनाननमुच-निश्चिनोम्यमृतकुण्डमिदं हि । येन पर वचनामृतपानात् , के परामरपदाय न जम्मुः ॥ १११ ।। विश्वनेतुरधरः सितसान्द्रो-शोमताम्रनयपछवत्तानः । क्वापि लीन इच रागलनोऽन्ता, स्वान्तशान्तरसपूरनिरस्तः ॥ ११२ ॥ द्योतते स न किए द्विगुणश्री-रिन्दुतो धृपभलक्ष्ममुखेन्दुः । . यः कलाः कलपति स किल द्वा-त्रिंशतं विशददन्तनिभेन ।। ११३ ।। विस्मितस्मितसमर्पितशोभा, दन्तभावतिरभाद् घृपभस्य । भानसामृतसमुद्रसमान-ज्ञानसान्दविहरल्लहरीयत् ।। ११४ ।। जन्तुतोपजननी जिनभर्तु-र्यद् यभूम मुंमनःस्थितिरन्तः । तद् धुवं तदधिवासविलासः, श्वासपायुरभिवः सुरभिश्रीः ॥ ११५ ॥ विश्वनाथरसना परमात्म-ज्योतिपः समुदिता प्रशिसव। द्वादशाङ्गसमयार्थचयाना, सा प्रदरितरथा कथमासीत् ।। ११६ ॥ शैलिमौलिमणिरण्यमृतांशु-यजितः प्रभुफपोलयुगेन । १प-किसलय, २ किसलय-कमलद्वयलक्ष्यो। ३ उत्पत्ति पिगग-प्रीव्यपदत्रयः । चन्द्रण। ५चन्द्र-कमलयोः । ६ कौमुदीगुरमिते । ७ पक्षे पुष्परियतिरित्यर्थः । ८ सुमनःमुगन्धः। ९शिवमाफगणिः ।