पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः सर्गः अंशुमालिशशिनोरिख जझे, यस्य नेतुरुदये जगदेवन् । सर्वतस्ततमहः परहर्प, भूतचे स भवताद् यूपभाङ्गः ॥१॥ स्मेरपनपदपदपदनादै-नाभिनन्दनगुणानिय गायन् । विश्वचोषजननैरभिराम-स्तामसं प्यधित रात्रिपिरामः ॥ २ ॥ सान्ध्यदीधितिकमुम्भदुक्ला, स्मेरनीरजमुखी दिनलक्ष्मीः । विनती युमणिमक्षतपात्रं, नाभिभूपमपि पर्वयति स ॥३॥ भालपरलरवियाङ्कमपिण्डा, तत्प्रभाचयकसुम्भसुचेला । "चित्रपत्रिरथमङ्गलगीति, जैनजन्मनि ततान दिगैन्द्री ॥४॥ विश्वविश्वशुभकृत्यनिमित्त, शातकुम्भमहस भुवनेशम् । विनती समरुचन्मल्देवा, धौनवं रविमित्रास्ततमिस्सा ॥ ५॥ अप्सरोभिरभितः कृतसेवा, नाभिभूमिपतये महदेवा । शर्वरीसुरसमागमवृत्त, स्वान्तसम्मदमिवोद्विरति स ॥ ६॥ प्राप नामिनृपसम्मदवाद्धि-वृद्धिमीशवदनेन्दुमवेक्ष्य । ग्रोललास सुरचक्रचरित्र-प्रक्रमेण शुचिना त्वतिमानम् ॥ ७॥ प्रभोः 'मापभ' इति नामस्थापन मातपित्रोलालन च स्वामिनोऽस्स जननी यमशेप-खममुख्यम्पमं यद पश्यन् । ऊरलक्ष्म पदभू, बृपभस्त-नाभिरेनमकरोद्धृपभाख्यम् ॥ ८॥ लक्षणैः खलु सुमङ्गलमालि-न्येतदङ्गलतिकेति पिलभ्याम् । कन्यका युगलजाऽपि सुपूर्वा, मालेत्यभिधयाऽभिदधे सा ॥ ९ ॥ शक्रसमितमक्षयमात्मा-गुठनिष्ठममृतं परमेष्ठी । पादलीनमिव पादपसद्ध, प्रष्टिकर प्रतिल पियति स ॥१०॥ १ ७विचित्र १ सूर्यचन्द्रयोः। २ १९२तमपर्यन्तानि पनि स्वागताच्छन्दसि ! ३ अन्धकारसमूहम् । ४ आच्छादयति मा। ५ 'कसुनो' इति भाषायाम् । ६ ख-भभिवर्धयति । पक्षिकलभ्यनि । पूर्वी दिशा । ९ आषाढमालेग । १० समधु समवायम् । ११ इम- मला। १२ पक्षे जलमिति |