पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपशानन्दमहाकाव्यम् - [ श्रीजिनेन्द्र- इत्यष्टौ दिवसान् विधाय विधिवन्नित्याहतामहणां खं स्वं स्थानममानः समगमन् सत्पुण्यपण्यागमाः । स्त्रात्रे तृप्तिमवासवान् जिनपतिं द्रष्टुं फिलोत्कण्डितो भानुर्भानुभविभेद तिमिरं नासीरवीरैरिव ॥ ६९३ ॥ ॥ इति श्रीजिनदत्तसूरिशिष्यफपिचक्रवर्तिपण्डितश्रीमदमरचन्द्रविरचिते श्रीपमा- नन्दाऽपरनानि वीजिनेन्द्रचरिते महाकाव्ये वीसङ्के श्रीआदिनाथचरिने कुलकरोत्पत्तिप्रभुजन्गोत्सयवर्णनः सप्तमः सर्गः समाः ॥ ७ ॥ मेरुः स्नात्रभः सङ्खमपयःपूरैः परीतोऽभवत् पीतस्तेन सुवर्णपर्वत इति ख्याति जगाम क्षितौ । देवीनृत्य विशीर्णहारमणिभिस्तारो मतस्तारका-- धारोऽसाविति यजनिव्यतिकरे सोऽव्याद् धूपाप्रभुः ॥१॥ धर्मोऽर्थ तय पुष्णाति, त्वं पुष्णासि तैमर्थतः । परस्परोपकारित्व-मिदं पद्माऽस्तु घी सदा ॥२॥ अन्याय ७११