पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टमः सर्गः अंशुमालिशशिनोरिव जो, यस नेतुल्दये जगदेतत् । सर्वतस्ततमदः परहर्प, भूतये स भवताद् अपमाङ्कः॥१॥ स्मेरपनपदपट्पदनादै-नौभिनन्दनगुणानिव गायन् । विश्वबोधजननैरभिराम तामसं प्यधित रात्रिविरामः ॥२॥ सान्ध्यदीधितिकमुम्भदुकूला, स्मेरनीरजमुखी दिनलक्ष्मीः। विभूती युमणिमक्षतपानं, नाभिभूपमपि वर्धयति म ॥ ३ ॥ भालबालरयिमपिण्डा, वत्प्रभाचधासुम्भसुचेला । "चिश्पनिरवमङ्गलमीति, जैनजन्मनि ततान दिगैन्द्री ॥४॥ विश्वविश्वशुभकृत्यानिमित्त, शातकुम्भमहसं भुवनेशम् । विभ्रती समरुचनमरुदेवा, गौने रविमिवास्ततमिसा ।।५।। अप्सरोभिरभितः कृतसेवा, नाभिभूमिपतये मरुदेवा । शर्वरीसुरसमागमवृत्त, स्वान्तसम्मदमियोगिरति स ॥६॥ प्राप नाभिनृपसम्मदवाद्धि-द्धिमीशबदनेन्दुमवेक्ष्व । पोललास सुरचक्रचरित्र-प्रक्रमेण शुचिना खतिमात्रम् ।। ७ ॥ प्रमोः 'ऋपम' इति नामस्थापन मातृपित्रोालनं च स्वामिमोऽस्य जननी यमशेष-स्तममुख्यसपमं यदपश्यन् । ऊरुलक्ष्म यदभूद् धृषभस्त-नाभिरेनमकरोद् धृषमाख्यम् ।। ८ ।। लक्षणः खल सुमङ्गलमालिन्येतदङ्गलतिकेति पितृभ्याम् । कन्यका युगलजाऽपि सुपूर्वा, मङ्गलेत्यभिधयाऽभिदघे सा ।। ९ ॥ शक्रसङ्गमितमक्षयमात्मा-मनिष्ठममृतं परमेष्ठी । पादलीनमिव पादपसष्टम, पुष्टिकृत् प्रतिलवं पिरति स ॥१०॥ १ सूर्यचन्द्रयो । २१६२तमपर्यन्तानि पयानि स्वागताच्छन्दसि । ३ अन्धकारसमूहम् । आच्छादयति स। ५ 'कसुबो' इति भाषायाम् ! ६ ख गमिवर्षयति । ७विचित्र पक्षिकल पनि। ८ पूर्वी दिशा । ९ आषाढमासेन । १० समोपु खमेश्यामम् । ११ सम. ला। १२ पक्षे जलमिशि।