पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७१ श्रीपदानन्दमहाफाभ्यम् [श्रीजिनेन्द्र- इत्यष्टौ दिवसान विधाय विधियन्नित्याहतामहणां खं खं स्थानमैमानयाः समगमन् सत्पुण्यदेण्यागमाः । लाने वृप्तिमवाप्तवान् जिनपति द्रष्टुं किलोत्कण्ठिती भानुर्भानुभविभेद तिमिरं नासीरवीरैरिव ।। ६९३ ॥ ॥ इति श्रीजिनदत्तसूरिशिप्यकविचक्रवर्तिपण्डितश्रीमदमरचन्द्रविरचिते श्रीपभा- नन्दाऽपरनानि श्रीजिनेन्द्रचरित महाकाव्ये वीराङ्के श्रीआदिनामचरिवे फुलकरोत्पत्तिप्रभुजन्मोत्सपवर्णन: सप्तमः सर्गः समाप्तः ।। ७ ॥ मेरुः रसात्रभयैः सकुङ्कुमपयापूरैः परीतोऽभवत् पीतस्तेन सुवर्णपर्वत इति ख्याति जगाम क्षिती । देवीनृत्य विशीर्ण हारमणिमिस्तारो मतस्तारका- धारोऽसाविति यजनिव्यतिकरे सोऽच्याद् यूपाइपः ॥ १॥ धर्मोऽयं तव पुष्णाति, स्वं पुष्णासि मर्थतः। परस्परोपकारित्य-मिदं पद्मास्तु पी सदा ॥२॥ प्रन्थार्ग ७११