पृष्ठम्:श्रीपद्मानन्दमहाकाव्यम्.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चरित्राहयम् ] सममः सर्गः १७७ अधाभियोगिकैः सर्ग-विभूत्रिभुवनान्तरा । चतुर्भेदेन देवानां, निकायेष्वित्ययोपयत् ॥ ६८४ ॥ जिनस जिनमातुश्व, योप्रियं चिन्तयिष्यति । तखार्जकमाजरीबन , सप्तधा भेत्स्यते शिरः ॥ ६८५ ॥-युग्मम् बुधेन्द्रो विविधाहार-रसामृतमतिष्ठिपत् ! अङ्गुष्ठे स्वामिनो बोध-मिव भव्याशये गुरुः ॥ ६८६ ॥ नाईन्तः स्तन्यपाः किन्तु, यदा क्षुदुदयो भवेत् । रसवर्पिणमष्ठ, क्षिपन्त्यास्से सदाऽऽत्मनः ।। ६८७ ॥ धात्रीकर्मकृतः पन्च, धात्रीरप्सरसः प्रभो । न्ययुक्त हरिराचार्य:, संयते समितीरिव ॥ ६८८।। ततो 'नन्दीश्वर'द्वीप, गयो सुरयुतो हरिः । 'मेरो रेयापरे देवा-धिपास्तमगमन् पुनः ।। ६८९ ।। पूर्वाशास्पृशि तत्र 'देचरमणा'ऽऽह्वाने ऽजना'द्रौ क्षणा- दुसार विभराम्बभूव विबुधैः साई 'सुधर्मा'ऽधिपः । पपेन्द्रध्वजचैत्यपादपचतुरेऽब चैत्ये कृती सोऽकाहपभादिशाश्वतजिनाष्टाहीमहाचर्चामहम् ।। ६९० ॥ 'ईशान'प्रभुरुत्तर 'रमणीया के दिर्श संश्रिते 'नित्योद्योत' इति श्रुते तु चमरेन्द्रो दक्षिणाशास्यूशि । प्रत्यदिगजुपि तु 'स्वयम्नमइति ख्याते उञ्जना द्रौ बलि- श्वस्तद्वतचैत्यशाश्वत जिनार्चाञ्चोत्सवाष्टाहिकाम् ॥ ६९१ ॥ अद्रिप्वेषु चतुर्दिगाश्रयजुपो वायववसः पृथक्क तासु स्फाटिकसत्तिपो 'दचिमुख'शीणीधराः पोटश । तदैत्येषु च समितेपु पृथगिन्द्राणां चतुर्णा चतुः- दिपाला विदधुर्जिनार्चनमहाष्टाही महाहाष्टितः ॥ ६९२ ।।" १ ख-सुरेन्द्रो। २. माची। ३ख-फालम्' इति । ४-५ शाईल-विक्रीडितम् । ६ नन्दीश्वरद्वीपे एफैकसा दिशि एकैकोञ्जनगिरिः । पुनः प्रत्येकाजनागरेश्वतम दिनु एफैकखां दिशि एकैफा पापी ! एवं पत्यारोजनागरयः घोडश बाप्यम । एतासो बहुमध्यदेशमायें प्रत्येक प्रत्येक दधिमुम्ब'नामा पर्नतः । ७ शार्दछ । प. कर०२३